Monday, November 24, 2025

अद्य तु स्म न देशे विलापोऽत्यर्थं आवश्यकः, किंतु किञ्चित् बलमेव। योऽयं निराकारब्रह्मणि निहितः बलनिधिः, यदा सर्वा अपि दुष्प्रतीतयः परित्यक्ताः, तदा पुरुषो निगद्यते— “अहं विश्वस्य निरुपाधिक आत्मा” इति। किं मां भययितुम् अर्हति? नाहं प्रकृतेः नियमाञ् बिभेवे; मृत्युरपि मम प्रति परिहासः। आत्मनः स्वस्वरूपे तिष्ठत्येकः पुरुषो— अनन्तः, नित्यः, अमृतः, यमसि न शस्त्राणि छिन्दन्ति, नानिलः शोषयति, न वह्निर्दहति, नापो द्रावयन्ति; अनादिरनन्तश्च। यस्यान्तिके सूर्यचन्द्रादयः सह सर्वलोकव्यवस्थाभिः सागरबिन्दुवदल्पाः सन्ति; यस्यानुभावमुपगतस्य आकाशस्यापि शून्यता नश्यति, कालोऽपि विगलति। एवंरूपे आत्मनि श्रद्धां स्थापयामः; तस्मादेव शक्तिरुदेति। यद् यत् चिन्तयथ, तत् तादृशो भविष्यथः। दुर्बलमिति चेतो योजयथ—दुर्बलाः भविष्यथ; बलवन्तमिति चिन्तयथ—बलवन्तः; अशुचिमिति मन्यध्वे—तथा; शुचिमिति मन्यध्वे—तथा। आत्मानं दुर्बलमिति न मन्दिरयितव्यम्; बलवन्तमाहित्यम्—सर्वशक्तिमन्तं, सर्वज्ञम्। अव्यक्तं यद्यप्यहं न प्रकटयामि, तथापि सर्वविद्या, सर्वशक्ति, सर्वशुद्धिः, सर्वमुक्तिश्च मयि निहिता एव। किं कारणं न प्रकटयामि? अविश्वासः। श्रद्धां धारयामि चेत्—अस्याः शक्तेः स्वयमेव उदयः। एतदेव निराकारतत्त्वस्योपदेशः। बालान् अपि बाल्यादेव बलिनः, धैर्यवन्तः, जितेन्द्रियाः कुर्यात्। न तेभ्यो दुर्बलतां सूचयेत्, न रूपबद्धताम्; त्वमेव तान् कृत्वा दृढपादान्, विजिगीषून्, सहनशीलान्, आत्मनो महिमानं प्रथमं बोधयेत्। एष आत्ममहिमा केवलं वेदान्ते लभ्यते— तत्रैव च। अन्येषु धर्मेषु प्रेम, उपासना, भक्तिः सन्ति— किन्तु आत्मनः अनन्तमहिमायाः शिक्षणं वेदान्तस्यैव जीवनदायिनी शक्ति। एषा महामती— येन जगत् परिवर्तिष्यते, यया भौतिकविद्या धर्मेण सह समन्वयम् अवाप्स्यति।
अद्वैतोपदेशकाले मयि कोपं जनोऽधिका । नाहं द्वैतादि-वादानां प्रचारं कर्तुमुत्सहे ॥ 2 आत्मनः शाश्वती शक्तिः शुद्धता नित्यमुत्तमा । एवमेवावश्यकं नो नान्यद् इज़्म-समुद्भवम् ॥ 3 मदालसाया राज्ञ्याश्च पुरातनकथा शुभा । यथा जज्ञे शिशुः सोऽपि शुद्ध इत्येव गीयते ॥ 4 “निर्मलः पावनः पुत्रस्त्वं महाबलसमन्वितः” । इत्येवं दोलिकायां तं गाथयत्येव सा पुनः ॥ 5 महान् भवेत् महान् भावं यो धारयति नित्यशः । एतत् सत्यं मया दृष्टं सर्वेषां देशबन्धुषु ॥ 6 पापिष्ठः स्म इति चेत् ते मन्येरन् अङ्ग्लजन्मिनः । मध्य-आफ्रिक-नागानां समाना एव स्युर्यदि ॥ 7 ते तु विश्वाधिपत्येन जन्मनैवाधिकाः स्मृताः । यत् कर्तुं मन्यते चेत् ते शक्नुवन्ति न संशयः ॥ 8 यदि पापं दहिष्यन्ति नित्यं नरक-युक्तितः । इति याजकवचो ग्रस्ताः स्युः, न स्युरद्य-यथा-वयम् ॥ 9 देशेऽदेशे मया दृष्टं दैवं सर्वत्र जीवति । पुरोहितेषु मूढेषु सत्यं ज्योतिरुदेति हि ॥ 10 विश्वासो न विनश्येत्, नष्टो हि अस्मासु दारुणः । अङ्ग्लेषु दृढविश्वासोऽस्मद्-विश्वासं शताधिकम् ॥ 11 आदर्शान् गृह्य तेऽप्येत्य भारतं धर्म-निर्मलम् । उपहासं सहन्तेऽपि स्वदेशीयैर्निराकृते ॥ 12 यूयं कति करोथैतत्? किमर्थं नैव शक्नुथ? । अत्यधि-विद्वांस्त्वमेव दोषोऽत्रैव न संशयः ॥ 13 दुर्बलं रक्तमेवेदं, मस्तिष्कं मलिनीकृतम् । देहश्च दुर्बलः सर्वं नयति क्लेशसंभवम् ॥ 14 शताब्दानि सुधारोक्तिः, व्यवहारो न दृश्यते । जगद्-उपहास्यतां प्राप्य सुधारशब्दोऽप्यगौरवः ॥ 15 दुर्बलत्वं कारणं तत्र देह-मनः-समन्वितम् । स्वात्मन्यपि न विश्वासो जातिसंस्कारपीडनात् ॥ 16 राजानां दमनादिष्टं, विदेशीय-भयोद्भवम् । स्वजनैरपि नीतोऽस्मद्बलनाशो महत्तरः ॥ 17 बलं बलं इति प्राहमद्य आवश्यकमेव तत् । प्रथमं पादमिच्छन्तो उपनिषद्गुरु-भावना ॥ 18 “न मां छिन्दन्ति खड्गाश्च, न मां दहति पावकः । न मां शोषयते वायुः, सर्वशक्तिरहं सदा” ॥ 19 एतानि पवित्र-वाक्यानि पुनः पुनरुदीरयत । “दुर्बलाः स्म” इति वाक्यानि न कदापि उद्गिरन्तु भोः ॥ 20 सर्वं शक्नुम नः सर्वे, किं न शक्नुम उत्तमाः? । एक एवेश आत्मा नः सर्वेषां समवर्तते ॥ 21 नचिकेत इव श्रद्धा युष्मासु प्रविशत्विति । विश्व-चालक-रूपेण सर्वे यूयं महाबलाः ॥ 22 यत् कामये अहं सर्वान्—उपनिषद्भ्यः उदत्थितान् । अनन्त-देवतां रूपां श्रद्धाम् एवाविरुन्धत ॥

Sunday, November 23, 2025

बहुवारं मम अद्वैतोपदेशेन जनाः कुप्यन्ति। नाहं तु लोकेऽस्मिन् अद्वैतवादं, द्वैतवादं, वा किमपि “इज़्म” इत्याख्यं मतं प्रचारयितुमिच्छामि। अद्य तु यत् आवश्यकं, तत् केवलं अस्य आत्मतत्त्वस्य अद्भुतं तत्त्वम्—नित्यशौर्यम्, नित्यबलम्, नित्यशुद्धता, नित्यपारिपूर्णताच — इति। यदि मे पुत्रोऽभविष्यत्, तस्यैव जन्मदिनेऽहम् आरभ्य एवम् उक्तवान् — “त्वं शुद्धः, निर्मलः, पावनः।” पुराणेषु अपि मदालसानाम्नी राज्ञ्याः रमणीयं चरितं पाठितवन्तः। सा यदा पुत्रं जनयति, तं स्वहस्ताभ्यां दोहदिकायां स्थापयति, दोलायां चलत्यां च सा गीतम् आरभते—“त्वं शुद्धः, त्वं निर्मलः, त्वं निर्लेपः, त्वं महाबलः, त्वं महान्” इति। अस्मिन् महत्त्वं महान् निहितम्। महान्तं भावयस्व, महान् भवसि। ममापि विश्वयात्रायाः अनन्तरं अनुभवं पृच्छन्ति। जना अधर्मिष्ठतां वदन्ति; यदि तु अङ्ग्लदेशीयाः आत्मानं पापिष्ठम् इति मन्येरन्, तेऽपि मध्य-आफ्रिकादेशीय-नागानां सदृशाः स्युः। दैवम् एतत्, यत् ते तादृशं न मन्यन्ते! अपि च तेषां मतम्—ते जगति स्वाभ्यन्तरा अधिपतयः; यत् कर्तुमिच्छन्ति, तत् शक्नुवन्ति; यदि सूर्यम् उपगतुम् इच्छेयुः, तत् सिध्यतीति तेषां दृढविश्वासः। तेनैव ते महान् भवन्ति। यदि ते याजकवाक्यानि श्रुतवन्तः स्युः — “त्वं दीनः, पापिष्ठः, अनन्तनरके दह्यसे” — इति, न तादृशाः स्यात् यथाऽद्य सन्ति। सर्वेषु राष्ट्रेषु अहं पश्यामि यत् पुरोहितसंस्कारान् अतिक्रम्यापि अन्तःस्थितं दैवम् स्वयमेव उज्जृम्भते। वयं तु विश्वासं नष्टवन्तः। कथं किं ब्रूयामि—अङ्ग्ल-स्त्री-पुरुषेभ्यः सहस्रगुणं न्यूनविश्वासः अस्मासु! तानि सरल-वचनानि, यद्यपि नान्तरेण वदामि। पश्यत, अङ्ग्लदेशीयाः अस्माकं आदर्शान् गृह्णन्तः स्वदेशीयनिन्दां लाङ्घयन्तोऽपि अस्माकं धर्मप्रचाराय भारतं आगच्छन्ति। भवन्तः कति जनाः तद्वद् कर्तुं समर्थाः? किं हि न शक्नुथ? ज्ञातं भवतामेव—अत्यधि विज्ञाः भवन्तः, अति-विद्वत्त्वमेव दोषः। रक्तं शैत्यं प्राप्तम्, मस्तिष्कं मलिनीकृतम्, शरीरं दुर्बलम् — एतदेव कारणम्। शताधिकवर्षाणि भवन्तः सुधारं, आदर्शं, इत्यादीनि वदन्ति; परं कर्तव्ये न दृश्यन्ते; जगत् अस्मान् उपहसति, सुधारनामापि हास्यवस्तू भवति। किं कारणं? न जानाथ? जानाथैव—दुर्बलाः, दुर्बलाः, दुर्बलाः! शरीरं दुर्बलम्, मनः दुर्बलम्, आत्मन्यपि विश्वासो नास्ति। शताब्दशतान्य्, सहस्रवर्षाणि जातिसंस्कारा, राजानां अत्याचाराः, विदेशिनां दमनम्, स्वजनानां च अत्यन्यायः—अखिलं बलं हृतवन्तः। शिरासु स्नायवो भग्नाः; कृमिवदधोवर्तिनः अभवत। को बलं दास्यति? मया उच्यते—बलमेव आवश्यकम्। तस्य प्रथमं पादं—उपनिषत्सिद्धान्तस्य धारणम् — “अहं आत्मा”, “ मां खड्गो न छिन्द्यात्”, “मां शस्त्राणि न विदीर्यन्ते”, “मां वह्निर् न दहति”, “मां वायुर्न शोषयति”, “अहं सर्वशक्तिमान्, सर्वज्ञः” — इति दृढनिश्चयः। एतानि पवित्राणि वाक्यानि पुनः पुनरुच्चारयत। “दुर्बलाः स्म” इति न वदत। सर्वं शक्नुमः; किं न शक्नुमः? सर्वेषामपि परं दिव्यमात्मानं वर्तते—तस्मिन् विश्वसिं। उपनिषत्सु नचिकेतसः यथा श्रद्दा प्रविवेश। तथा यूयं अपि भवन्तः प्रत्येकः महापुरुषः, जगद्विकर्ता, महाबुद्धिः—अनन्तदेवः—भवतु। एतदेव ममाभिलाषः। एषा शक्तिः उपनिषत्सु, एषा श्रद्धा तत्रैव निहिता।
बहवः कालेषु मदीयं अद्वैतोपदेशं श्रुत्वा वितृष्यन्ति। नाहं तु अद्वैतं नामोपदिशामि, न द्वैतं, न किञ्चिदपि जगति इत्यस्मम्। अस्माकं हि केवलं एकमेव तत्त्वम् आह्वयितव्यम् — आत्मनः अनादिमहिमा, अनादिबलम्, अनादिशुद्धता, अनादिसम्पूर्णता च। यदि मे पुत्रोऽभविष्यत्, जन्मदिने एव तमाहमब्रवम् — “त्वं शुद्धोऽसि, निर्मलः, निष्पापः, महाबलः, महात्मा” इति। यथा पुराणेषु मदालसाराज्ञ्याः काव्योपाख्यानं प्रसिद्धम् — सा स्वहस्तेन शिशुं दोलायां स्थापयित्वा, मन्दगमने दोलायां गायति — “त्वं शुद्धोऽसि, अमलोऽसि, निष्पापोऽसि, महाबलः, महो महान्” इति। अस्ति तत्र गूढार्थः। महानस्मि इति येन भाव्यते, स महान् भवति। यत्र यत्राहं जगति भ्रमामि तत्र ममानुभवः— ते पापिनो वयं पापिनः इति कुर्वन्तु, यद्यपि सर्वेऽपि आङ्ग्लजनाः एतत् मन्येरन्, तर्हि तेऽपि मध्य-आफ्रिकदेशीयानामिव स्थाने स्युः। किं तु, धन्याः ते येन तद् न मन्यन्ते। ते स्वभावत एव विश्वस्य स्वामिनो जाताः; “यद्यहं सूर्यं गन्तुं वाञ्छामि, गन्तुं शक्नोमि” इति मन्यन्ते। महत्त्वं मनसि स्वीकृत्य महान् भवति मनुष्यः। यदि तेऽपि स्वपुरोहितवाक्यानि श्रुत्वा “अहं दीनः, दुःखी, पापात्मा, शाश्वतं दह्यिष्ये” इति मन्येरन्, न स्युः ये ये अद्य भवन्ति। एवं सर्वेऽपि राष्ट्रेषु दृष्टम् — यत् पुरोहितवादैः, अन्धविश्वासैश्च पीड्यमानाः सन्तोऽपि, अन्तर्निहितं दिव्यं तत्त्वम् एव स्वयम् उदेति। अस्माकं तु श्रद्धा हीना। यथार्थतः वयं आङ्ग्लललनाललनिभ्यः सहस्रगुणं श्रद्धाहीनतराः। एतानि कठोरवाक्यानि, किन्तु वदितुं न शक्नोम्यन्यथा। त्वं पश्यसि किम् यथाऽङ्ग्लजनाः, अङ्ग्लस्त्रियश्च, अस्माकं मातृदेवतां विन्दन्तः, विजातीयाः सन्तोऽपि अस्माकं धर्मं प्रचारयितुं भारतं आगच्छन्ति, स्वदेशीयाः उपहासं कुर्वन्तोऽपि। यूयं कियन्तो एवं कर्तुं शक्ताः? कुतः न शक्नुथ? ज्ञातं वः — अतीव ज्ञातम्। अतीव बुद्धिमन्तो भवन्तः, किन्तु रक्तं जलोपमं, मेदः शिथिलम्, देहो दुर्बलः। देहो बदलनीयः, नान्यथा सिद्धिः। शताब्दं वयं केवलं सुधारकथां कथितवन्तः, यदा कर्मे आगच्छामः, तदा न कश्चिदपि दृश्यते — तावद् यावत् अस्माकं नाम्नि एव हास्यं सञ्चरति। कुटिलकाण्डं किं? दुर्बलत्वमेव, दुर्बलत्वमेव, दुर्बलत्वमेव। देहो दुर्बलः, मनो दुर्बलम्, आत्मन्यविश्वासो नास्ति। जातु जातु शताब्दपरम्परया जातो जातो दासत्वभारः, जातिनां, नृपाणां, विदेशिनां, स्वजनानां च दमनम् — एतत्सर्वं युष्माकं कशेरुकां भङ्क्त्वा युष्मान् भूमौ सर्पवत् अकार्षीत्। कः बलं दास्यति? आहं वदामि — बलं, बलम् एव आवश्यकम्। बलस्य प्रथमं पादम् — उपनिषदां श्रद्धा। विश्वासः — “अहमात्मा, न मां खङ्गः छिनत्ति, न शस्त्रं भिनत्ति, नाग्निर्दहति, न पवनो शोषयति। अहं सर्वशक्तिमान्, सर्वज्ञः” इति। एतानि पावनवाक्यानि पुनः पुनरुच्चार्यन्ताम्। मा वदत — “दुर्बलाः स्म।” सर्वं शक्नुमः। किं न शक्नुमः? सर्वेषां समान आत्मा वर्तते — तस्मात् विश्वसामर्थ्यमस्ति। नचिकेत इव श्रद्धा भवतु — तदा प्रत्येकः विश्वचालकः, विश्वविजयी, महाधीः, अनन्तदेवः स्यात्। एतदेव उपनिषदां बलं, एतदेव श्रद्धा — यत् अहं युष्मान् दातुमिच्छामि।
द्वितीयो महान् सिद्धान्तः, यस्योपदेशं जगत् उपनिषदः प्रतिक्षते, स एव—विश्वस्यैकात्म्यम्, अखण्ड-सामुदायिकता च। यतः कालान्तरात् भेदरेखाः सर्वाः शनैः शनैर् लीयमाना दृश्यन्ते। विजुली-शक्त्या यन्त्रवीर्येण च पृथिव्या विविधा देशभेदाः परस्परं तदन्योन्य-सम्बन्धं लभन्ते। अतः अद्य न वयं हिन्दवः कुर्वन्ति, देशान्तर-प्रदेशाः दैत्य-पिशाच-निवासभूताः इति दुःबुद्धेः वचनम्। नापि क्रैस्तव-देशीयाः मन्यन्ते भारतं नरभक्षकादिभिः एव आरोपितम् इति। यदा वयं देशान्तं प्रस्थिताः स्याम, तदा तत्रापि तादृश एव सुहृन्मानवः दृश्यते— सहाय्याय दृढो हस्तः, “शिवं भवतु” इति हृदयस्पर्शि-वाक्यम्, अनेकस्मिन् स्थाने तु स्वदेशात् अपि उत्तमा मैत्री, उत्तरा सद्भावनापि लभ्यते। तथैव तेऽपि यदा अस्माकं भूमिम् आगच्छन्ति, तदा एवमेव भ्रातृभावः, समानम् आतिथ्यम्, तादृश एव स्वागतोपचारः प्राप्तः भवति। उपनिषदः पुनः वदन्ति—अविद्यैव सर्व-दुःखानां मूल-कारणम्। एतत् सामाजिक-जीवने, आध्यात्मिक-जीवने वा, सर्वत्र निरवद्यं सत्यं दृश्यते। अविद्यया वयं परस्परं द्वेषयामः, अविद्यया वयं न जानिमः, न चानुरज्यामहे। यदा तु ज्ञाताः समवगतातः भवामः, तदा प्रेम स्वतः एव उदेति। न हि वयं परस्परं पृथग्भूताः—एकमेव वयं सर्वे, तज्जलान् इव तरङ्गाः। एवं विश्वैक्यं स्वयमेव अवतरति। राजनीतौ समाजशास्त्रे च ये प्रश्नाः पूर्वं केवलं राष्ट्रसीमासु बद्धाः आसन्, ते अद्य विश्वव्यापिनः, अतिदुर्लघाः, महान्तः समस्यारूपेण प्रादुरभवन्। ते केवलम् अन्तर्राष्ट्रीयदृष्ट्या एव परिशोध्याः। अत एव अन्तर्राष्ट्रीय-संघटनानि, सङ्घाः, नियमानि च अद्य सर्वत्र घोष्यन्ते। एषः एव जगतः ऐक्यार्थ-प्रवाहः। विज्ञानं तु प्रतिदिनं विस्तीर्णदृष्टिं प्रकाशयति— सर्वं विश्वं एकमेव द्रव्य-घनसमुद्रः; अत्र त्वं, अहम्, सूर्यः, चन्द्रमा, पर्वतानि, एव च— सर्वं केवलं लघु-लघु-चक्रावर्त-रूपं नामरूपमात्रमेव। चिन्तनस्यापि दृष्ट्या— एक एव सर्वतन्त्रो मानसानां तरङ्गसागरः, यत्र वयं कृपया अल्पतरङ्गाः इति ज्ञायाम। आत्मा तु— न चरति, न विक्रियते, न भिद्यते, न च विशेष्यते। स एव नित्यः, अखण्डः, अविकारः, समरसः, परिपूर्णः आत्मानन्दः। धर्मस्य बीजम्, नीतिशास्त्रस्य मूलम्, एतत् अपि विश्वं प्रार्थयते— तत् च अस्माकं शास्त्रेषु एव प्रकाशितम्। --- अथ भारतस्य अपेक्षा यदि एते सिद्धान्ताः पर-देशीयैः अपेक्षिताः, वयं तु तान् विंशतिगुणं प्रार्थयामहे। यतो हि, उपनिषदां महात्म्यम्, ऋषीणां दीर्घ-परम्परा च अस्माकं गर्वहेतुः, तथापि सत्यम् एतत्— वयं अनेकान्यजातीनि प्रति दुर्बलाः, अत्यन्तं दुर्बलाः। प्रथमं—शारीरिक-दुर्बलता, या अस्माकं दुःखानां कमपि भागं न, किंतु त्रितीयांशं निःसंदिग्धं उत्पादयति। आलस्यं, अकर्मण्यता, असंयोजनशीलता, परद्वेषः, मत्सरः— एते सर्वे तस्यैव फलानि। शताब्दीनि यावत् वयं तुच्छ-विवादैः बुद्धिं व्यापादयामः— ललाटे कतमया रेखया तिलकं स्थापनीयम्? कस्य दृष्ट्या भोजनं दूष्यते? इत्यादयः निःसाराः प्रश्नाः ग्रन्थ-परम्परां भूषयन्ति! एतादृशी च बुद्धिशक्तिः किम् महान् कर्म कर्तुं समर्था? कस्मात् एतत्? उत्तरम्—दुर्बलदेहः, दुर्बलचेताः। दुर्बलः मस्तिष्कः न किंचित् साधयितुं समर्थः। तस्माद् बोधनम् आवश्यकम्। अतः युवानः बलवन्तः, स्थिरदेहाः, दृढमानसाः भवितव्याḥ। धर्मस्य अनुशीलनं अनन्तरं सिद्ध्यति। तस्मात् मम उपदेशः— “बलवन्तो भूयात, बलं वहत, शरीरं पोषयत।” फुट्बाल्-क्रीडया अपि भवन्तः स्वर्गस्य समीपं गच्छेयुः, गीता-पाठस्यापि पूर्वं। एतानि शब्दाः साहसयुक्ताः, किन्तु मम प्रेम्णः उद्गारः। यदा रक्तं बलवत् भवति, पार्श्वं दृढं भवति, तदा एव कृष्णस्य शौर्यम् अधिकं ग्राह्यम्। उपनिषदां तेजोऽपि, आत्मनो महिमापि, तदा एव निखिलमनसि प्रकाशते। एवं वयं एतान् महान् सिद्धान्तान् स्वकर्तव्येषु, स्वजीवने, स्वधर्मे च उपयोजयेम।
द्वितीयं महान् सिद्धान्तं यत् जगत् उपनिषद्भ्यः प्राप्तुं प्रतीक्षते, स एव—विश्वस्य ऐक्यभावः। पुरातनाः भेदरेखाः शीघ्रं नश्यन्ति। विजुली-शक्त्या, यन्त्र-वीर्येण च, पृथिवीभागाः परस्परं संयोज्यन्ते। तस्मात् वयं हिन्दवः न वदामः यत् अस्माकं देशातीताः सर्वे पिशाचा इति। नापि क्रैस्तव-देशीयाः अद्य वदन्ति यत् भारतं केवलं नरभक्षकैः भूतैश्च पूर्णम् इति। यदा वयं विदेशं गच्छामः, तदा तत्रापि तादृशं भ्रातृमानवम् एव पश्यामः— सहायं कर्तुं दृढहस्तम्, “सुभगं भवतु” इति वचः, कदाचित् अस्मात् देशात् अपि श्रेष्ठं सौहार्दम्। यदा ते इह आगच्छन्ति, तदापि तैः एष एव भ्रातृभावः, एष एव स्वागतः, एष एव आशीः लभ्यते। उपनिषदः वदन्ति—सर्वदुःखस्य कारणम् अविद्या। एतत् सर्वासु अवस्थासु—सामाजिकेषु अपि आध्यात्मिकेषु अपि—निरवद्यं सत्यं। अविद्यया वयं परस्परं द्वेषयामः। अविद्यया वयं न जानिमः, न चानुरज्यामहे। यदा ज्ञाताः भवामः, तदा प्रेम स्वतः आगच्छति—आवश्यं आगच्छति—कुतः? एकमेव वयं सर्वे। अतः ऐक्य-भावः अनैच्छिकतया अपि उपपद्यते। राजनीतौ अपि, समाजशास्त्रे अपि, पूर्वं केवलं राष्ट्र-सीमितानि प्रश्नानि अद्य विश्व-समस्याभूतानि। ताः केवलं अन्तर्राष्ट्रीयदृष्ट्या एव समाधानम् इच्छन्ति। अन्तर्राष्ट्रीय-संघटनानि, नियमाः, संस्थाः—एवमादीनि अद्य सर्वत्र श्रूयन्ते। एषः एव ऐक्यम्। विज्ञानमपि प्रतिदिनं विस्तीर्णदृष्टिम् आगच्छति— सर्वं विश्वं एकमेव द्रव्य-समुद्रः, अत्र अहं त्वं सूर्यो च चन्द्रश्च—अल्पतया भिन्न-भिन्न-वर्तुलाः इव। मनसा अपि एक एव चिन्तन-समुद्रः, यत्र वयं सूक्ष्म-तरङ्गाः इव। आत्मा तु न चलति, न बदलते—एकः एव, नित्यः, अखण्डः, समोऽविक्रियः। धर्मस्य आधारः, नीतिशास्त्रस्य मूलम्—इदमपि जगत् इच्छति, तच्च अस्माकं शास्त्रेषु एव अस्ति। --- भारते किं आवश्यकम्? यद्यपि विदेशिनः एतान् सिद्धान्तान् इच्छन्ति, वयं तु तान् विंशतिगुणं अधिकं इच्छामः। यतो हि—उपनिषदां महत्त्वं, ऋषीणाम् महद्वंशं च अस्ति, तथापि अन्यजातिभ्यः उपमानं कृत्वा वदामि— वयं दुर्बलाः, अतीव दुर्बलाः। प्रथमं शारीरिक-दुर्बलता। एवमेव अस्माकं दुःखानां त्रितीयांशः कारणं। आलस्यं, अकर्मण्यता, असंयोजनशीलता, परद्वेषः, मत्सरः— एते सर्वे अस्यैव फलानि। शताब्दीनि यावत् वयं तुच्छविषये वितर्कयामः— ललाटे किंचिद् चिह्नं कियद्भागेन लेखनीयं? कस्य दृष्ट्या भोजनं दूष्यते?—इति! एवं निःसार-विवादेषु अस्मदीयं बुद्धिशक्तिः नष्टा। तत् किम् आश्चर्यम् यदि वयं किञ्चिदपि उन्नतं न करोमः? अहम् उवाच—कस्मात्? उत्तरम्—शारीरिक-दुर्बलता। दुर्बल-बुद्धिः किमपि न शक्नोति। तस्य बोधनं कर्तव्यम्। अतः युवानः बलवन्तः भवितव्याः। धर्मः अनन्तरं आगमिष्यति। बलवन्तो भवत, इति एव मम उपदेशः। फुट्बाल्-क्रीडया अपि भवन्तः स्वर्गस्य समीपं गच्छेयुः, गीतेः अध्ययनात् अपि शीघ्रम्—इति मम साहसयुक्तं वचनम्। बलवद् रक्तम्, दृढ-पार्श्वम् अस्ति चेत्— कृष्णस्य महाशौर्यम् उत्तमं बोधिष्यथ। उपनिषदां तेजः आत्मनो महिमा च तदा एव स्पष्टतया अवभासते। एतानि साहाय्यानि वयं स्वजीवने उपयोजयेम।
एषा हि विश्वे एकैव पुस्तकाऽस्ति या मोक्षस्य न, किन्तु स्वातन्त्र्यस्य एव उपदेशं करोति। “प्रकृतेः बन्धनात् विमुच्यस्व, दुर्बलतायाः विमुच्यस्व”—इति वदति। एवं च ते दर्शयति—एतत् स्वातन्त्यं तव अन्तःस्थम् एव अस्ति इति। एषा तस्य उपदेशस्य विशेषता। त्वं यदि द्वैतवादी, तर्हि न किञ्चित् दोषः। स्वभावतः आत्मा निर्दोषः, पूर्णः—इति स्वीकरोतव्यं। केवलं कर्मविशेषैः स आत्मा सङ्कुचितरूपः इव दृश्यते। रामानुजाचार्यस्य सङ्कोच-विकास-वादः आधुनिकानां विकासवादिनां “evolution–atavism” इति मतस्य सदृशः। पापकर्मभिः आत्मशक्तिḥ सुप्तरूपा भवति; सत्कर्मैः, सुचिन्तनैः च पुनः प्रसारितुं शक्यते, तथा स्व-नैसर्गिक-पूर्णता प्रकाशते। अद्वैतवादिनां तु भेदः केवलं एषः— ते प्रकृतेः विकासं स्वीकरोन्ति, आत्मनः तु विकासः न स्वीकरोन्ति। यथा पटलस्य मध्ये छिद्रं सूक्ष्मं स्यात्। अहं पृष्ठतः स्थितः, अस्य सभायाः केवलं कतिपयान् व्यक्तीन् पश्यामि। छिद्रे वृद्दिं यदि करोति, तदा अधिकाः व्यक्तयः दृश्यन्ते। यदा छिद्रं पटलसमं भवति, तदा त्वयाऽहं च मध्ये न किञ्चिद् आवरणम्। न त्वं परिवर्तितः, न अहं परिवर्तितः— परिवर्तनं केवलं पटलस्य आसीत्। एषैव अद्वैतवादिनः विकासवादः— प्रकृतेः विकासः, आत्मनः व्यक्तिः इति। आत्मा न कदापि सङ्कुचितुं शक्यते; स नित्यः, अविकारः, अनन्तः। मायाया आवरणेन आवृतः इव आसीत्; यथा-यथा तदावरणं क्षीणं भवति, तथा-तथा आत्मनः नैसर्गिकी महिमा प्रकाशते। एषा हि महान् शिक्षाऽस्ति यां जगत् भारतात् अवेक्षितुम् इच्छति। यत् किञ्चिद् वदन्तु, यत् किञ्चिद् गर्वयन्तु— दिनेन दिनं ज्ञास्यन्ति—एते सिद्धान्ताः विना समाजः न स्थातुं शक्नोति। पश्यसि किम्? सर्वं परिवर्तते। पूर्वं सर्वं पापकं मन्यन्ते यावत् तच्छुभत्वं सिद्ध्यति। विद्यालये, अपराधिनां शिक्षायां, उन्मत्तानां चिकित्सायां, साधारण-रोग-चिकित्सायाम् अपि—एवं नियमः आसीत्। अद्य नवीनः नियमः— शरीरं स्वभावतः स्वस्थं; रोगनाशः तस्यैव शक्त्या। औषधं तु केवलं सहायं करोति। अपराधिनः विषये अपि— “नितरां नीचः स्यात् अपि, आत्मनि दिव्यता अस्ति एव”—इति नीयते। तस्मात् तान् तथैव उपचारयितव्यम्। एते सर्वे भावाः अधुना परिवर्तन्ते। शोधनगृहाणि, शिक्षागृहाणि स्थाप्यन्ते। अन्यदेशेषु अपि अविदितेन वा विदितेन वा भारतीय-भावः—‘सर्वेषु आत्मा अस्ति’—इति स्वीक्रियते। अस्माकं ग्रन्थेषु तस्य विचारस्य यथार्थ-व्याख्या विद्यते। नरनरव्यवहारः पूर्णतया परिवर्तिष्यते। मानव-दुर्बलतां दृष्ट्वा आरोपयितुं ये प्राचीना भावाः आसन्—ते नश्यन्ति। एतस्य शताब्द्याः अन्तर्गते तेषां प्राणान्तो भविष्यति। माम् आलोचयन्ति— “अयं पापं नास्तीति दुष्टमति प्रचारयति”—इति। साधु, रोचते मे। एतेषां एव वंशजाः मयि किञ्चित् काले “सः पावन-धर्मस्य उपदेशकः”—इति स्तोष्यन्ति। अहं पापस्य न, धर्मस्य उपदेशकः; अन्धकारस्य न, ज्योतिषः प्रचारकः इति मम गर्वः।
अनेकानि उदाहरणानि दातुं शक्यन्ते, किन्तु अस्मिन् उपन्यसे तदर्थं समयो नास्ति। उपनिषतां काव्यम् अद्भुतम्, तेषां उन्नतभावनाः, तेषां महानि दृष्यचित्राणि—एतानि दर्शयितुं न शक्यते। किन्तु एकं विशेषं वदामि—उपनिषतां भाषा, तेषां चिन्ता, सर्वं च अत्यन्तं सरलम्, दृढम्, प्रत्यक्षम् च। ते वाक्यानि शस्त्रस्य धारा इव पतन्ति, मुष्टिप्रहारस्य बलम् इव आगच्छन्ति। तत्र अर्थे भ्रमः न विद्यते। न क्लिष्टवाक्यानि, न अतिशयोक्तयः, न च मनसः भ्रमजनकाः लम्बमानाः विश्लेषणाः। न पतनचिह्नानि, न अतिकलितरूपकानि, न निरर्थकविशेषणसमूहम्। यदि एतत् मानुष्यं साहित्यं स्यात्, तर्हि तस्य लिखिताः जनाः अद्यापि स्ववीर्यं न नष्टवन्तः स्युः। बलम्—इति उपनिषदः प्रत्येकपृष्ठात् वदन्ति। एतदेव मया जीवने प्राप्तम्—“बलं पुरुष, मा दुर्बलो भव।” “किं दुर्बलताः न सन्ति?”—इति मनुष्यः पृच्छति। “सन्ति,” इति उपनिषदः, “किन्तु दुर्बलतया दुर्बलताम् किं निवारयेत्? किं मलिना मलेन शुद्धिः साध्यते? किं पापं पापेन नश्यति?” अतः—“हे पुरुष, बलं कुरु, दृढो भव।” उपनिषत्सु “अभिः”—इति “निर्भयः”—इति शब्दः पुनः पुनः दृश्यते। अस्य प्रयोगः अन्येषु ग्रन्थेषु नास्ति—न देवस्य विषये, न च मनुष्यस्य विषये। एतेषां वचनेषु मम मनसि पुरातनदृश्यं प्रादुरभवत्— सिकन्दरः महान् सम्राट् सिन्धुतीरे तिष्ठन्, वनस्थं कञ्चन संन्यासिनं प्रति भाषते स्म। सः वृद्धः, कदाचित् नग्नः, शिलायां उपविशन्। सः सम्राट् सुवर्णेन मानैश्च तं लोभयति—“ग्रीसं आगच्छ”—इति। सः संन्यासी तु हसति, न गच्छति। सम्राट् क्रोधेन वदति—“यदि न आगच्छसि, हनिष्यामि त्वाम्।” तदा सः संन्यासी हास्येन वदति—“त्वया एतादृशं मिथ्यावाक्यं कदापि न उक्तम्। कः मां हनिष्यति? अहं आत्मा—अजः, अविनाशी, अनन्तः, सर्वत्र स्थितः। त्वं मां हन्तुं न शक्नोषि।” एषा शक्तिः, एषा एव महाशक्तिः। अहं यावत् उपनिषदः पठामि, तावत् भवतां कृते शोचामि— यतः तत्र एव महान् व्यवहारोपयोगः अस्ति। बलं, बलं, अस्माकं बलमेव आवश्यकम्। अस्मान् दुर्बलान् कर्तुं बहवः सन्ति; पुराणेषु अपि कथाः पर्याप्ताः। अस्माकं जातिः सहस्रवर्षपर्यन्तं दुर्बलतां एव पालयति इव दृश्यते। अतः हे मित्राणि, मम स्वजनाः, बलं, बलं, पुनः पुनः बलमेव आवश्यकम्। उपनिषदः हि बलस्य महान् निधिः। तत्र जगत् सम्पूर्णम् उत्थापयितुं पर्याप्तं बलम् अस्ति। ते सर्वान् दीनान्, दुर्बलान्, अवनतान् च आह्वयन्ति— “उत्तिष्ठत! स्वतन्त्राः भवत!” इति। शारीरकस्वातन्त्र्यम्, मानसिकस्वातन्त्र्यम्, आध्यात्मिकस्वातन्त्र्यम्— एतानि उपनिषदां मुख्यवाक्यानि।
अनन्तानि उदाहरणानि निर्दिश्यन्ते शक्यन्ते, किन्तु अस्मिन् उपन्यसे तानि सर्वाणि प्रदर्शयितुं न समयः; न च उपनिषतां अद्भुतकाव्यम्, तेषां महान् आध्यात्मचित्ररचनां, भव्यभावनां दर्शयितुं अवसरः अस्ति। तथापि एकं विचारं विशेषतया वक्तव्यम्—यत् तेषां भाषा, तेषां चिन्ता, सर्वं च सहसैव पतति—खड्गस्य धारा इव, लोहमुष्टेरिव प्रहारेण दृढम्। तत्र कस्यचित् अर्थस्य भ्रमो न विद्यते। तत् सर्वं संगीतं निश्चलं, प्रभावपूर्णं च; न तत्र व्यामोहतया परिभ्रमणानि, न उन्मत्तशब्दावली, न च मनोभ्रमणजनकाः क्लिष्टाङ्गीकाराः। नापि तत्र पतनचिह्नानि, नात्यधिकं रूपकनिरूपणप्रयत्नः, न विशेषणपङ्क्तीनां महद्दीर्घो निरर्थकसंभारः; येन अर्थः सम्पूर्णतया नश्यति, शिरो भ्रमं प्राप्नोति, मनुष्यः च साहित्यविटपस्य तस्मिन् जाले न गतिं विन्देत्। एवंरूपं किमपि तदा नासीत्। यदि एतत् मानुष्यं साहित्यं स्यात्, अवश्यं सः राष्ट्रो न स्वस्य वीर्यम् अपहाय अवशिष्टः। बलम्—बलमेव उपनिषदां प्रत्येकपृष्ठात् मम मुखं प्रति झङ्करति। एतद् एव मया स्मर्तव्यम्; एषा एव महती शिक्षा मया जीवने लब्धा—बलम्, बलमेव; “बलं पुरुष, मा दुर्बलो भव” इति ताः वदन्ति। “किं मानवदुर्बलताः न सन्ति?” इति मनुष्यः पृच्छति। “सन्ति,” इति उपनिषदः; “किन्तु दुर्बलतया दुर्बलतां किं निवारयेत्? किं मलिना मलेन शुद्धीक्रियते? किं पापं पापेन नश्यति? किं दुर्बलता दुर्बलतया शम्येत?” “बलं पुरुष, बलमेव” इति ते वदन्ति; “उत्तिष्ठ, दृढो भव।” अहो—एतदेव जगति केनापि साहित्येन न दृष्टम् यत् ‘अभिḥ’ इति ‘निर्भयः’ इति शब्दो देवाय मनुष्याय वा पुनः पुनः प्रयुज्यते; नान्यत्र केनचिद् ग्रन्थेन अयं विशेषणप्रयोगः दृष्टः। ‘अभिः! निर्भयः!’ इति ध्वनिः तत्र प्रतिध्वनति। अथ मे मनसि पुरातनसमयान् प्रकाशन्ते—पश्चिमस्य महान् सम्राट् सिकन्दरः सिन्धुनदीतीरे एव तिष्ठन्, वनवासिनं कञ्चन संन्यासिनं प्रति भाषमाणः इव दृश्यते। सः वृद्धः संन्यासी, कदाचित् नग्नः, शिलाखण्डे उपविशन्, महाप्राज्ञः; तं सम्राट् सुवर्णेन मानैः च प्रलोभयन् ग्रीसं प्रति नयितुम् इच्छति। सः तु तस्य सुवर्णम् अवहस्य, तस्य प्रलोभनानि अपहस्य, नानुमन्यते। ततः सम्राट् स्वस्य साम्राज्यशक्त्या उन्नतः वदति— “यदि न आगच्छसि, हन्तास्मि त्वाम्।” तदा सः संन्यासी हास्येनोपररति— “अद्य यत् त्वया उक्तं, एतादृशं मिथ्यावाक्यं त्वया पूर्वं कदापि नोक्तम्। कः मां हनिष्यति? तूयं मां हनिष्यसि? भौतिकसंसारस्य सम्राट् त्वम् मां हन्तुम् इच्छसि? कदापि न! अहं हि आत्मा—अजः, अविनाशः; न कदापि जातोऽहम्, न कदापि म्रियामि। अनन्तः, सर्वव्यापी, सर्वज्ञोऽहम्। त्वं मां हन्तुमिच्छसि—बालक इव!” एषा शक्तिः—एषैव शक्ति:! यावत् अहं उपनिषदः पठामि, मित्राणि, स्वजनाः, तावत् भवनां कृते शोचामि— यतः तत्रैव महान् व्यवहारयोगः अस्ति। बलं, बलं, अस्माकं कृते बलमेव। कः अस्मान् शक्तिमन् करिष्यति? दुर्बलयितारः सहस्रशः; कथानकोषाः पर्याप्ताः। अस्माकं प्रत्येकः पुराणः त्रिषु चतुर्षु वा विश्वभाण्डागारेषु पर्याप्तान् आख्यानसङ्घान् प्रदातुं शक्तः। ये ये अस्मान् राष्ट्रतया दुर्बलान् कर्तुं शक्नुवन्ति, तान्येव सर्वाणि सहस्रवर्षात् प्राप्नुमः। इव हि दृश्यते यत् अस्य कालस्य एकमेव प्रयोजनम् आसीत्— यथा अस्मान् राष्ट्रतया अधिकाधिकं दुर्बलान् कृत्वा, अन्ते पादाङ्कुराः इव कृमयः कृत्वा, यः कश्चन पादेन स्पृशति, तस्य पादयोः अधः अवसन्नाः। अतः हे मित्राणि, अस्मत्सगोत्रा इव अहं, यः भवद्भिः सह जीवामि, सह म्रियामि— एतत् वदामि—बलं, बलं, पुनः पुनरपि बलम् आवश्यकम्। उपनिषदः हि महती बलस्य निधिः। तत्र जगत् सम्पूर्णम् अपि पोषयितुं पर्याप्तं बलम् अस्ति; सर्वं विश्वं ताभिः चेतनं, शक्तियुक्तं, जीवन्तं कर्तुं शक्यते। ते दूषितान्, दीनान्, अवनतान् सर्वेषां राष्ट्राणां, सर्वेषां मतानां, सर्वेषां सम्प्रदायानां प्रति घोषध्वनेन आह्वयिष्यन्ति— “उत्तिष्ठत! स्वपादयोः तिष्ठत! स्वतन्त्राः भवत!” इति। स्वातन्त्र्यम्—शारीरकं स्वातन्त्र्यम्, मानसिकं स्वातन्त्र्यम्, आध्यात्मिकं स्वातन्त्र्यम्— एते एव उपनिषदां घोषवाक्यानि।
अस्माकं जातेश्च धर्मस्य च नामाभिधानरूपेण “हिन्दु” इति शब्दः अत्यन्तप्रसिद्धः अभवत्। वेदान्तमतस्य प्रसङ्गे अस्मत्‌प्रयोजनं स्पष्टीकर्तुं अस्य शब्दस्य किञ्चिद् विवेचनम् अपेक्षितम्। प्राचीना पारस्याः “सिन्धु”–नद्याः नाम “हिन्दु” इति प्रयुञ्जत; यतः यत्र यत्र संस्कृते “स” इत्यस्ति, तत्र तत्र प्राचीनपारस्येषु “ह” भवति—तस्मात् “सिन्धु” इति “हिन्दु” अभवत्। यवनाः तु “ह”-वर्णस्य उच्चारणे कठिनतां प्राप्य तद् अपास्य “इण्डियन्” इत्यस्मान् अवदन् इति सर्वे जानन्ति। अद्य तु इदं “हिन्दु”–शब्दं, यस्य तदा कश्चन हेतुर्न ज्ञायते, आधुनिककाले स्वार्थं न बिभर्ति; यतः सिन्धुनदीपार्श्वे वसन्तः सर्वे जनाः नैकधर्मीयाः—हिन्दवः, यवनाः, पारस्याः, ईसाईयाः, बौद्धाः, जैनाः च सन्ति। अत एव शब्दः “हिन्दु” यद्यपि देशविशेषवाचकः स्यात्, धर्मपर्यायवाचकत्वेन तेषां सर्वेषां न युक्तः। अस्माकं धर्मस्य सामूहिकं नाम्नः प्रायः दुरलभता दृश्यते, यतः स धर्मः नाना-धर्माणां नानामतानां नानाक्रियां रूपाणि च एकत्र संगृहीतानीति कथ्यते—अनामत्वेन, निरालम्बत्वेन, निरसंस्थापनत्वेन च। एकमेव तत्त्वं सम्भवति यत्र सर्वाः शाखाः ऐक्यं विन्दन्ति—यत् वयं सर्वे वेदान् परमप्रमाणं मन्यामहे। वेदपरमप्रामाण्यं नाङ्गीकरोति यः, स हिन्दु इति न स्यात्। सर्वे वेदाः कर्मकाण्ड–ज्ञानकाण्ड–द्विभागाः smṛtāḥ। कर्मकाण्डो यज्ञानां नानाकर्मणां च संग्रहः, येषां बहवः अद्य न प्रचलन्ति। ज्ञानकाण्डः उपनिषदां नाम वेदानां आध्यात्मिकोपदेशान् वहन् वेदान्तशास्त्ररूपेण सर्वैः गुरुभिः दार्शनिकैः लेखकैश्च परमप्रमाणत्वेन स्वीकृतः—द्वैतिभिः, विशिष्टाद्वैतिभिः, अद्वैतिभिः च सर्वैः। यः कश्चिद् दार्शनिको मतवान् स्यात्, स उपनिषत्सु प्रमाणं निवेशयितुं बाध्यते; अन्यथा सापसिद्धिः। अतः वैदिक अथवा वेदान्तिन् इति नाम अद्यतनकाले सर्वहिन्दूनां सामूहिकं नाम स्यात्, इति मया वेदान्त–शब्दस्य प्रयोगः क्रियते। अद्य तु प्रायेण जनाः वेदान्त–शब्दं अद्वैत–वेदान्त–नाम्नाै एव समं मन्यन्ते; किन्तु अद्वैतमतं केवलं वेदान्तदर्शनेषु एकं शाखामात्रम्। विशिष्टाद्वैतीयाः अपि अद्वैतिनां तुल्यं वेदान्तस्य प्रामाण्यं मन्यन्ते; तथा द्वैतिनः, तथा अन्याः सर्वाः शाखाः। किन्तु लोके “वेदान्तिन्” इति शब्दः प्रायोऽद्वैतिभ्यः एव व्यपदिश्यते। हेतुश्चायं—यतः अद्वैतिनः उपनिषदः एव मुख्यप्रमाणत्वेन प्रयुञ्जते, स्मृतयः तु प्रायेणोपपादकत्वेन; अन्याः शाखास्तु स्मृतिषु, पुराणेषु च अधिकं प्रविशन्ति। यथावत्, वेदान्तः भारतीय–धार्मिक–जीवनस्य सर्वं क्षेत्रं व्याप्नुयात्; स च वेदांशः ज्येष्ठतमः साहित्यं स्वीकृतः। हिन्दवस्तु वेदाः न विभिन्नकालेषु रचिताः इति नाङ्गीकरोन्ति, किन्तु एक एव काले निरूपिताः—अपि च, न कदापि रचिता एव, किन्तु भगवतः चित्ते नित्यं सन्त इति श्रद्धन्ति। तेन वेदान्तः द्वैत–विशिष्टाद्वैत–अद्वैत–सर्वदर्शनानि आवृणोति। बौद्ध–जैन–मतानां सारोऽपि यत्र गृह्यते, तत्रापि स्थानं स्यात्—यदि ते स्वीकारयेयुः; अस्माकं हृदयं बृहत्। यतः बौद्धमतस्य सारः अपि उपनिषद्भ्य एव आदत्तः। यत् नैतिकतामहत्त्वं बौद्धाः वदन्ति, तत् उपनिषदः एव शब्दशः विद्यमानम्। जैनमतस्याऽपि सद्विचाराः तत्रैव भवन्ति—विचित्राणि तु न। उपनिषत्सु सर्वेषां भारतीयधर्मविकासानां बीजानि दृश्यन्ते। भक्तेः तु उपनिषत्सु स्थानं नास्ति इति केचित् अनाधिकारिणः वदन्ति—असत्यं तत्। यः उपनिषदां विद्यार्थी, स भक्ति–तत्त्वं तत्र पर्याप्तं द्रष्टुं शक्नोति। पश्चात्कालीन–पुराण–स्मृतिषु यानि विकसितानि, तस्याः केवलं बीजारूपे स्थूलरेखा उपनिषत्सु दृश्यते। न हि कश्चिद् भारतीय–आदर्शः अस्ति यः उपनिषद्भ्यः न उद्भवति। विचित्रं तु—केचित् भक्ति–तत्त्वं विदेशात् आगतमिति वदन्ति; सर्वं तु निरस्तम्। सामहितासु अपि उपनिषदां किं पुनः? प्रेम, उपासना, भक्तिः सर्वम् अस्ति। केवलं तु आदर्शाः कालक्रमेणोन्नतानि भवन्ति। सामहितासु क्वचिद् भयसमन्विता उपासना दृश्यते—वरुणादिदेवेषु कम्पमानः भक्तः। पापभयमेव कुतश्चिद्। उपनिषत्सु तु भयस्य धर्मो नास्ति—तत्र प्रेमैव, ज्ञानमेव च। एताः उपनिषदः अस्माकं धर्मग्रन्थाः। ताः विविधरीत्या व्याख्याताः; यथा पूर्वं उक्तवान्, यदा काचित् पौराणिकी प्रकरणानि वेदैः सह विरुद्धानि भवन्ति, तदा पुराणानि तु त्याज्यानि, वेदाः एव ग्राह्याः। तथापि वस्तुतः पश्यामः यत् वयं नवतः प्रतिशतं पौराणिकाः, दशतः प्रतिशतं वैदिकाः—अथवा ततोऽपि न्यूनम्। अस्माकं समाजे विरुद्धवर्तिनः नानाप्रयोगाः, विरुद्धा धार्मिकमतानि च दृश्यन्ते, येषां बहवः हिन्दूशास्त्रेषु किञ्चिदपि प्रमाणं न विद्यते। बहुषु स्थलेषु देशाचारान् पठामः, स्वयम् अपि पश्यामः, येषां न वेदेषु, न स्मृतिषु, न पुराणेषु प्रमाणं विद्यते—ते केवलं देशपरम्परा एव। तथापि अज्ञानवान् ग्रामवासी मन्यते यत् सः लघु-देशाचारः नश्येत चेत्, तदा सः हिन्दुर्न स्यात्। तस्य बुद्धौ वेदान्तमतं तैः स्थानीयैः प्रचलितैः लघ्वाचारैः सह अविभाज्यं जातम्। शास्त्राणि पठन् अपि तस्य बुद्धिः न उज्जृम्भते यत् यत् तेन कृतं तत् शास्त्रैः अननुज्ञातम्; तेषां परित्यागः तस्य हितकरो न च हानिकरः—किं तु स्थितं तं नरो उत्तमो भवति। अथापरं क्लेशं पश्यामः। अस्याः अस्माकं शास्त्रपरम्परायाः विस्तारः अत्यधिकः। पतञ्जलेः महाभाष्ये पठ्यते यत् सामवेदस्य शाखाः सहस्रं आसन्। कथं भवन्ति? कुतः? न कश्चिद् जानाति। एवमेव अन्येषां वेदानाम्। एतेषां बहवः भागाः नष्टाः; केवलं लघुभागः अवशिष्टः। विशेषकुलैः एते संरक्षिताः आसन्; तानि कुलानि नष्टानि, हतानीति, विदेशदमनैः उपहतानि, वा स्वयम् एव विलुप्तानि। तैः सह तेषां वेदशाखानां ज्ञानं अपि नष्टं जातम्। एतत् तथ्यं स्मर्तव्यं, यतः एतदेव तेभ्यः जनानां करस्थं शस्त्रं भवति, ये किञ्चिद् नवम् उपदेश्टुम् इच्छन्ति, अथवा वेदान् अपि विरुद्ध्य रक्षितुं यत्नवन्तः भवन्ति। यदा कुत्रापि स्थानाचारः श्रुतिविरुद्धः इति सूच्यते, तदा प्रतिवचनं भवति—“एवं न; एते आचाराः तस्याः श्रुतिशाखायाः अंशाः, या तु अद्य लुप्ता जाता इति”—इति। एतेषु नानाविधेषु अध्ययन-व्याख्यान-प्रणालीषु एकं सूत्रं सर्वत्र प्रवर्तमानं लब्धुं सत्यं दुष्करम्। अवश्यमेव कश्चित् एकः सामंजस्य-भूमिः, कश्चित् एकः मूलनियोजनविचारः, अस्माकं धर्मरूपतया प्रसिद्धेऽस्मिन् प्रायेण अव्यवस्थिते प्रपञ्चे स्यात्; अन्यथा स धर्मः दीर्घकलं न तिष्ठेत्, न च इत्थं दीर्घकालपर्यन्तं स्थितः स्यात्। भूयोऽपि व्याख्यातॄन् प्रति गच्छामः चेत्, अन्योऽपि दोषः दृश्यते। अद्वैतदर्शकः यदा अद्वैतप्रयुक्तं वाक्यं पश्यति, तदा तद् यथार्थरूपेण स्थापयति; किन्तु यदा द्वैतप्रयुक्तं वाक्यं आगच्छति, तदा तस्य यथाशक्ति विवर्तनेन विचित्रमर्थं निर्माय तद् क्लिश्नाति। कदा कदा “अजा” इति “अजि”—छाग्या अर्थं प्रतिपद्यते! तथा द्वैतव्याख्यातृभिः अपि अन्योन्यं ननु समानमेव—द्वैतवाक्यानि यथार्थतया स्वीकृतानि, अद्वैतवाक्यानि तु यथेष्टं पीडितानि। संस्कृतभाषा हि अतिगूढा, वैदिकं संस्कृतं च अतीतकालीनम्; व्याकरणं च अतीव परिपूर्णम्, यत् एकस्य शब्दस्य अर्थे युगान्युगानि कलहः शक्यः। यः कश्चित् पण्डितः, स यं कञ्चन प्रलापं शास्त्रीयतया प्रदर्शयितुं नियम-उदाहरणैः समर्थः। एते हि उपनिषदां विवेचने बाधाः। अहं कस्यचित् महानुभावस्य समीपे वसन्, यः उग्रद्वैतवादी अपि, उग्राद्वैतवादी अपि, उग्रभक्तोऽपि, ज्ञानिनोऽपि आसीत्, एभ्यः प्रेरितः अभवं यत् शास्त्रवाक्यानि स्वतन्त्रतया विवेक्तव्यानि, न केवलं व्याख्यातृ-परम्परां अनुगम्य। स्वानुभवे च मया ज्ञातं यत् वाक्यानि न कदापि विरुद्धानि, सर्वाणि सुन्दराणि, एकेनोपरि अन्यत् आरोहन्ति, अत्यन्तसाम्येन योजितानि। एकं तु दृष्टं—उपनिषदां सर्वासां आरम्भः द्वैतभावेन उपासनारूपेण, अन्तः तु महदद्वैत-भावप्रस्फुटनेन। अत एव, तस्य महापुरुषस्य जीवनप्रकाशे अधुना अहं पश्यामि यत् द्वैतवादी च अद्वैतवादी च parasparam न विवादितुं युक्तौ। उभयोरपि अस्मिन् राष्ट्रधर्मजीवने महान् एव भागः, महान् एव स्थानं चास्ति। द्वैतवादी अवश्यं स्थितव्यः, यतः स अद्वैतवादिनः सदृश एव अस्य देशस्य धार्मिकजीवनस्य अवयवः। एकस्य विना अन्यः न तिष्ठति, एकः अन्यस्य परिसमाप्तिः, एकः स्थूणिः, अन्यः शिखरम्; एकः मूलम्, अन्यः फलम्—इत्यादि। अतः उपनिषदां वाक्यानि क्लिश्नातुम् उद्यमः मम मततः अत्यन्तं हास्यास्पदः। उपनिषदां भाषा अपूर्वा इति मया विज्ञायते। सर्वोत्कृष्टतमानां दर्शनानां, उत्तमानां धर्मशास्त्राणां, मानवमोक्षमार्गस्य प्रदर्शने इत्येतस्य सर्वस्य अपेक्षया अपि, उपनिषदां साहित्यं विश्वस्य गौरवनिर्माणस्य सर्वोत्कृष्टं चित्रम्। अत्र एव सम्पूर्णबलरूपेण मानवानां मनोविशेषता निःसृत्य आगच्छति—सा अन्तर्मुखी, साक्षात्कारशीलः, सूक्ष्मदर्शिनः हिन्दुमनः। अस्माकं राष्ट्रे यथा उन्नतिभावस्य चित्राणि सन्ति—एवं सर्वेषु राष्ट्रेषु सन्ति—किन्तु तत्र सर्वत्र प्रायः पश्यामः यत् उन्नत्याः आदर्शः स्थूलशक्तिषु, पेशिषु, इन्द्रियेषु एव धृतः। मिल्टनस्य, दान्तेयः, होमेरस्य, पश्चात्यकवीनां च उत्तमानि उन्नति-चित्राणि सन्ति; किन्तु तत्र सर्वत्र अनन्तस्य ग्रहणं विस्तारस्य, आकाशस्य, स्थूलपरिमाणस्य माध्यमेन एव दृश्यते। एवमेव सामहिताभागेऽपि दृष्यते। सृष्टेः वर्णने ये असौ उत्तमा ऋचः, यत्र अनन्तप्रकाशस्य परमोच्चभावा व्यक्ताः सन्ति—तेषां ज्ञापनम्। किन्तु शीघ्रं तैः ज्ञातम् यत् अनन्तं तैः मार्गेण न प्राप्यते; बाह्यनैसर्गिकविस्तारः, अनन्तमाकाशरूपं वा, तेषां अन्तःस्थितानां भावानां व्यञ्जनं कर्तुं न शक्तम्। अतः उपनिषदः नूतनभाषाम् अवतारयन्। सा भाषा क्वचित् निराकारा, क्वचित् विह्वलारूपा, क्वचित् इन्द्रियगोचरातीतं वस्तु सूचयति—यत् न ग्रहणीयम्, न स्पर्शनियम्, न तु असत्त्वम्। किं नाम विश्वे तेन उपमीयते? न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः। — यत्र सूर्यः न प्रकाशते, न चन्द्रतारकाणि, न विद्युतः, कुतः पुनरयं लौकिकः अग्निः? विश्वे कोऽन्यः श्लोकः अस्ति यः अस्य तुल्यं दर्शनम् उद्गृह्णाति? अथवा सर्वस्य हिन्दुधर्मचिन्तनस्य सारं, मोक्षस्वप्नस्य प्रतिरूपं, अतीव अद्भुतरूपेण निरूपयति? तत् यत् प्रसिद्धम्— द्वा सुपर्णा सयुजा सखाया… इति मन्त्रद्वयम्। एतयोः सुपर्णयोः एकः स्वाद्वम्लफलानि खादति, अपरः तिष्ठति निश्चलो धीरः, अस्वादयन्। अधःस्थितः पक्षी सुखदुःखभोगेन भ्राम्यति, उपरिस्थितः तु शान्तः, गौरवान्वितः, स्वमहिम्नि निमग्नः। एष एव पुरुषस्य रूपकः। मनुष्यः जीवनस्य मधुरकषायकफलानि स्वादयन् स्वेच्छया धावति—धनं, विषयान्, मानमदादीन् अनुधावन्। अन्यत्र उपनिषत्सु मानवात्मा रथिनरूपेण वर्णितः, इन्द्रियाणि तु मदेऽवलेपितानि अश्वासः। एवं जीवितं—स्वप्नैः बालकाः धावन्ति, वृद्धाः अतित्यानां कर्मणां रसपानं कुर्वन्ति। किन्तु प्रतिमनुष्यस्य जीवनसन्ध्यायां कियन्तः सुवर्णक्षणाः आगच्छन्ति—अत्यन्तदुःखेषु अपि, अत्यन्तसुखेषु अपि—यदा कियत्कालं तमः अपसरति, सूर्यस्य रश्म्यः प्रकटन्ते, तथा अस्यापि अन्तर्बोधः भवति यत् इन्द्रियजीवनस्य परतः किञ्चित् अस्ति—न तु विषयमयम्, न च स्वप्नमयम्—आत्मप्रकाशरूपं किमपि। तदा क्षणमात्रं मनुष्यः तं शान्तं धीरं सुपर्णं पश्यति—न फलं भुङ्क्ते, न सुखदुःखयोः प्रवर्तते—आत्मैव तस्य आनन्दः। यथा गीता वदति— यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः। आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते॥ क्षणं मनुष्यः एतां झल्कां पश्यति, पुनः विस्मरति, पुनः जीवनस्य फलेषु लिप्यते। किन्तु प्रहारैः प्रहारैः पुनः उन्नतपक्षिणं प्रति समीपं याति। यदि भाग्यवान् स्यात्, तदा दुःखप्रहाराः तं उन्नततरं पक्षिणम् अभिमुखं वहन्ति। समीपं यतः यतः आगच्छति, ततो तस्य पक्षेषु अपि तस्य प्रकाशः लीयते। यदा अत्यन्तं समीपं आगच्छति—पश्य! परिवर्तनम्—स्वरूपं गलति इव, अन्ते तु स एव नास्ति। सोऽयम् अधः पक्षी न वास्तवम्; स तु तस्योर्ध्वपक्षिणः एव प्रतिबिम्बः आसीत्। अस्यां दृष्टौ उपनिषदः द्वैतादारभ्य परं परमाद्वैतं न्यस्यति।

Wednesday, November 5, 2025

Some useful spiritual links

ഹിന്ദുക്കളുടെ യഥാർത്ഥ പാരമ്പര്യം ക്ഷേത്രങ്ങളിൽ പോകുന്നതോ അവിടെ കാണിക്കയിടുന്നതോ അല്ല. മറിച്ചു സന്ധ്യാ സമയത്ത് വിളക്ക് കൊളുത്തി വീട്ടിൽ ഇരുന്നു കൊണ്ട് നാമം ജപിക്കുന്നതും കൂടാതെ രാമായണം മഹാഭാരതം പോലുള്ള ഗ്രന്ഥങ്ങൾ മനസ്സിരുത്തി പാരായണം ചെയ്യുന്നതുമാണ്. കലിയുഗത്തിൽ ഋഷി പ്രോക്തമായ ഈ ഗ്രന്ഥങ്ങളാണ് യഥാർത്ഥ ക്ഷേത്രങ്ങൾ. https://www.facebook.com/share/p/1AestM2wwK/

Vishwaroopa Krishna

A message I originally posted in reply to someone in Facebook: 

If you just stop for a moment to think that, at the core of Hinduism is the Vishwaroopa form of Krishna, blazing like a thousand Suns together, who is infinitely more blissful than even the most valued worldly pleasures, it would seem so logical that you spend a maximum of your thoughts on spirituality, one way or the other. And that will reflect in your actions, which often get copied by children.