Sunday, November 23, 2025

एषा हि विश्वे एकैव पुस्तकाऽस्ति या मोक्षस्य न, किन्तु स्वातन्त्र्यस्य एव उपदेशं करोति। “प्रकृतेः बन्धनात् विमुच्यस्व, दुर्बलतायाः विमुच्यस्व”—इति वदति। एवं च ते दर्शयति—एतत् स्वातन्त्यं तव अन्तःस्थम् एव अस्ति इति। एषा तस्य उपदेशस्य विशेषता। त्वं यदि द्वैतवादी, तर्हि न किञ्चित् दोषः। स्वभावतः आत्मा निर्दोषः, पूर्णः—इति स्वीकरोतव्यं। केवलं कर्मविशेषैः स आत्मा सङ्कुचितरूपः इव दृश्यते। रामानुजाचार्यस्य सङ्कोच-विकास-वादः आधुनिकानां विकासवादिनां “evolution–atavism” इति मतस्य सदृशः। पापकर्मभिः आत्मशक्तिḥ सुप्तरूपा भवति; सत्कर्मैः, सुचिन्तनैः च पुनः प्रसारितुं शक्यते, तथा स्व-नैसर्गिक-पूर्णता प्रकाशते। अद्वैतवादिनां तु भेदः केवलं एषः— ते प्रकृतेः विकासं स्वीकरोन्ति, आत्मनः तु विकासः न स्वीकरोन्ति। यथा पटलस्य मध्ये छिद्रं सूक्ष्मं स्यात्। अहं पृष्ठतः स्थितः, अस्य सभायाः केवलं कतिपयान् व्यक्तीन् पश्यामि। छिद्रे वृद्दिं यदि करोति, तदा अधिकाः व्यक्तयः दृश्यन्ते। यदा छिद्रं पटलसमं भवति, तदा त्वयाऽहं च मध्ये न किञ्चिद् आवरणम्। न त्वं परिवर्तितः, न अहं परिवर्तितः— परिवर्तनं केवलं पटलस्य आसीत्। एषैव अद्वैतवादिनः विकासवादः— प्रकृतेः विकासः, आत्मनः व्यक्तिः इति। आत्मा न कदापि सङ्कुचितुं शक्यते; स नित्यः, अविकारः, अनन्तः। मायाया आवरणेन आवृतः इव आसीत्; यथा-यथा तदावरणं क्षीणं भवति, तथा-तथा आत्मनः नैसर्गिकी महिमा प्रकाशते। एषा हि महान् शिक्षाऽस्ति यां जगत् भारतात् अवेक्षितुम् इच्छति। यत् किञ्चिद् वदन्तु, यत् किञ्चिद् गर्वयन्तु— दिनेन दिनं ज्ञास्यन्ति—एते सिद्धान्ताः विना समाजः न स्थातुं शक्नोति। पश्यसि किम्? सर्वं परिवर्तते। पूर्वं सर्वं पापकं मन्यन्ते यावत् तच्छुभत्वं सिद्ध्यति। विद्यालये, अपराधिनां शिक्षायां, उन्मत्तानां चिकित्सायां, साधारण-रोग-चिकित्सायाम् अपि—एवं नियमः आसीत्। अद्य नवीनः नियमः— शरीरं स्वभावतः स्वस्थं; रोगनाशः तस्यैव शक्त्या। औषधं तु केवलं सहायं करोति। अपराधिनः विषये अपि— “नितरां नीचः स्यात् अपि, आत्मनि दिव्यता अस्ति एव”—इति नीयते। तस्मात् तान् तथैव उपचारयितव्यम्। एते सर्वे भावाः अधुना परिवर्तन्ते। शोधनगृहाणि, शिक्षागृहाणि स्थाप्यन्ते। अन्यदेशेषु अपि अविदितेन वा विदितेन वा भारतीय-भावः—‘सर्वेषु आत्मा अस्ति’—इति स्वीक्रियते। अस्माकं ग्रन्थेषु तस्य विचारस्य यथार्थ-व्याख्या विद्यते। नरनरव्यवहारः पूर्णतया परिवर्तिष्यते। मानव-दुर्बलतां दृष्ट्वा आरोपयितुं ये प्राचीना भावाः आसन्—ते नश्यन्ति। एतस्य शताब्द्याः अन्तर्गते तेषां प्राणान्तो भविष्यति। माम् आलोचयन्ति— “अयं पापं नास्तीति दुष्टमति प्रचारयति”—इति। साधु, रोचते मे। एतेषां एव वंशजाः मयि किञ्चित् काले “सः पावन-धर्मस्य उपदेशकः”—इति स्तोष्यन्ति। अहं पापस्य न, धर्मस्य उपदेशकः; अन्धकारस्य न, ज्योतिषः प्रचारकः इति मम गर्वः।

No comments: