Sunday, November 23, 2025

बहवः कालेषु मदीयं अद्वैतोपदेशं श्रुत्वा वितृष्यन्ति। नाहं तु अद्वैतं नामोपदिशामि, न द्वैतं, न किञ्चिदपि जगति इत्यस्मम्। अस्माकं हि केवलं एकमेव तत्त्वम् आह्वयितव्यम् — आत्मनः अनादिमहिमा, अनादिबलम्, अनादिशुद्धता, अनादिसम्पूर्णता च। यदि मे पुत्रोऽभविष्यत्, जन्मदिने एव तमाहमब्रवम् — “त्वं शुद्धोऽसि, निर्मलः, निष्पापः, महाबलः, महात्मा” इति। यथा पुराणेषु मदालसाराज्ञ्याः काव्योपाख्यानं प्रसिद्धम् — सा स्वहस्तेन शिशुं दोलायां स्थापयित्वा, मन्दगमने दोलायां गायति — “त्वं शुद्धोऽसि, अमलोऽसि, निष्पापोऽसि, महाबलः, महो महान्” इति। अस्ति तत्र गूढार्थः। महानस्मि इति येन भाव्यते, स महान् भवति। यत्र यत्राहं जगति भ्रमामि तत्र ममानुभवः— ते पापिनो वयं पापिनः इति कुर्वन्तु, यद्यपि सर्वेऽपि आङ्ग्लजनाः एतत् मन्येरन्, तर्हि तेऽपि मध्य-आफ्रिकदेशीयानामिव स्थाने स्युः। किं तु, धन्याः ते येन तद् न मन्यन्ते। ते स्वभावत एव विश्वस्य स्वामिनो जाताः; “यद्यहं सूर्यं गन्तुं वाञ्छामि, गन्तुं शक्नोमि” इति मन्यन्ते। महत्त्वं मनसि स्वीकृत्य महान् भवति मनुष्यः। यदि तेऽपि स्वपुरोहितवाक्यानि श्रुत्वा “अहं दीनः, दुःखी, पापात्मा, शाश्वतं दह्यिष्ये” इति मन्येरन्, न स्युः ये ये अद्य भवन्ति। एवं सर्वेऽपि राष्ट्रेषु दृष्टम् — यत् पुरोहितवादैः, अन्धविश्वासैश्च पीड्यमानाः सन्तोऽपि, अन्तर्निहितं दिव्यं तत्त्वम् एव स्वयम् उदेति। अस्माकं तु श्रद्धा हीना। यथार्थतः वयं आङ्ग्लललनाललनिभ्यः सहस्रगुणं श्रद्धाहीनतराः। एतानि कठोरवाक्यानि, किन्तु वदितुं न शक्नोम्यन्यथा। त्वं पश्यसि किम् यथाऽङ्ग्लजनाः, अङ्ग्लस्त्रियश्च, अस्माकं मातृदेवतां विन्दन्तः, विजातीयाः सन्तोऽपि अस्माकं धर्मं प्रचारयितुं भारतं आगच्छन्ति, स्वदेशीयाः उपहासं कुर्वन्तोऽपि। यूयं कियन्तो एवं कर्तुं शक्ताः? कुतः न शक्नुथ? ज्ञातं वः — अतीव ज्ञातम्। अतीव बुद्धिमन्तो भवन्तः, किन्तु रक्तं जलोपमं, मेदः शिथिलम्, देहो दुर्बलः। देहो बदलनीयः, नान्यथा सिद्धिः। शताब्दं वयं केवलं सुधारकथां कथितवन्तः, यदा कर्मे आगच्छामः, तदा न कश्चिदपि दृश्यते — तावद् यावत् अस्माकं नाम्नि एव हास्यं सञ्चरति। कुटिलकाण्डं किं? दुर्बलत्वमेव, दुर्बलत्वमेव, दुर्बलत्वमेव। देहो दुर्बलः, मनो दुर्बलम्, आत्मन्यविश्वासो नास्ति। जातु जातु शताब्दपरम्परया जातो जातो दासत्वभारः, जातिनां, नृपाणां, विदेशिनां, स्वजनानां च दमनम् — एतत्सर्वं युष्माकं कशेरुकां भङ्क्त्वा युष्मान् भूमौ सर्पवत् अकार्षीत्। कः बलं दास्यति? आहं वदामि — बलं, बलम् एव आवश्यकम्। बलस्य प्रथमं पादम् — उपनिषदां श्रद्धा। विश्वासः — “अहमात्मा, न मां खङ्गः छिनत्ति, न शस्त्रं भिनत्ति, नाग्निर्दहति, न पवनो शोषयति। अहं सर्वशक्तिमान्, सर्वज्ञः” इति। एतानि पावनवाक्यानि पुनः पुनरुच्चार्यन्ताम्। मा वदत — “दुर्बलाः स्म।” सर्वं शक्नुमः। किं न शक्नुमः? सर्वेषां समान आत्मा वर्तते — तस्मात् विश्वसामर्थ्यमस्ति। नचिकेत इव श्रद्धा भवतु — तदा प्रत्येकः विश्वचालकः, विश्वविजयी, महाधीः, अनन्तदेवः स्यात्। एतदेव उपनिषदां बलं, एतदेव श्रद्धा — यत् अहं युष्मान् दातुमिच्छामि।

No comments: