Sunday, November 23, 2025
बहवः कालेषु मदीयं अद्वैतोपदेशं श्रुत्वा वितृष्यन्ति।
नाहं तु अद्वैतं नामोपदिशामि, न द्वैतं, न किञ्चिदपि जगति इत्यस्मम्।
अस्माकं हि केवलं एकमेव तत्त्वम् आह्वयितव्यम् —
आत्मनः अनादिमहिमा, अनादिबलम्, अनादिशुद्धता, अनादिसम्पूर्णता च।
यदि मे पुत्रोऽभविष्यत्, जन्मदिने एव तमाहमब्रवम् —
“त्वं शुद्धोऽसि, निर्मलः, निष्पापः, महाबलः, महात्मा” इति।
यथा पुराणेषु मदालसाराज्ञ्याः काव्योपाख्यानं प्रसिद्धम् —
सा स्वहस्तेन शिशुं दोलायां स्थापयित्वा,
मन्दगमने दोलायां गायति —
“त्वं शुद्धोऽसि, अमलोऽसि, निष्पापोऽसि, महाबलः, महो महान्” इति।
अस्ति तत्र गूढार्थः।
महानस्मि इति येन भाव्यते, स महान् भवति।
यत्र यत्राहं जगति भ्रमामि तत्र ममानुभवः—
ते पापिनो वयं पापिनः इति कुर्वन्तु,
यद्यपि सर्वेऽपि आङ्ग्लजनाः एतत् मन्येरन्,
तर्हि तेऽपि मध्य-आफ्रिकदेशीयानामिव स्थाने स्युः।
किं तु, धन्याः ते येन तद् न मन्यन्ते।
ते स्वभावत एव विश्वस्य स्वामिनो जाताः;
“यद्यहं सूर्यं गन्तुं वाञ्छामि, गन्तुं शक्नोमि” इति मन्यन्ते।
महत्त्वं मनसि स्वीकृत्य महान् भवति मनुष्यः।
यदि तेऽपि स्वपुरोहितवाक्यानि श्रुत्वा
“अहं दीनः, दुःखी, पापात्मा, शाश्वतं दह्यिष्ये” इति मन्येरन्,
न स्युः ये ये अद्य भवन्ति।
एवं सर्वेऽपि राष्ट्रेषु दृष्टम् —
यत् पुरोहितवादैः, अन्धविश्वासैश्च पीड्यमानाः सन्तोऽपि,
अन्तर्निहितं दिव्यं तत्त्वम् एव स्वयम् उदेति।
अस्माकं तु श्रद्धा हीना।
यथार्थतः वयं आङ्ग्लललनाललनिभ्यः सहस्रगुणं श्रद्धाहीनतराः।
एतानि कठोरवाक्यानि, किन्तु वदितुं न शक्नोम्यन्यथा।
त्वं पश्यसि किम्
यथाऽङ्ग्लजनाः, अङ्ग्लस्त्रियश्च, अस्माकं मातृदेवतां विन्दन्तः,
विजातीयाः सन्तोऽपि अस्माकं धर्मं प्रचारयितुं भारतं आगच्छन्ति,
स्वदेशीयाः उपहासं कुर्वन्तोऽपि।
यूयं कियन्तो एवं कर्तुं शक्ताः?
कुतः न शक्नुथ?
ज्ञातं वः — अतीव ज्ञातम्।
अतीव बुद्धिमन्तो भवन्तः, किन्तु रक्तं जलोपमं, मेदः शिथिलम्, देहो दुर्बलः।
देहो बदलनीयः, नान्यथा सिद्धिः।
शताब्दं वयं केवलं सुधारकथां कथितवन्तः,
यदा कर्मे आगच्छामः, तदा न कश्चिदपि दृश्यते —
तावद् यावत् अस्माकं नाम्नि एव हास्यं सञ्चरति।
कुटिलकाण्डं किं?
दुर्बलत्वमेव, दुर्बलत्वमेव, दुर्बलत्वमेव।
देहो दुर्बलः, मनो दुर्बलम्,
आत्मन्यविश्वासो नास्ति।
जातु जातु शताब्दपरम्परया जातो जातो दासत्वभारः,
जातिनां, नृपाणां, विदेशिनां, स्वजनानां च दमनम् —
एतत्सर्वं युष्माकं कशेरुकां भङ्क्त्वा
युष्मान् भूमौ सर्पवत् अकार्षीत्।
कः बलं दास्यति?
आहं वदामि — बलं, बलम् एव आवश्यकम्।
बलस्य प्रथमं पादम् — उपनिषदां श्रद्धा।
विश्वासः —
“अहमात्मा, न मां खङ्गः छिनत्ति,
न शस्त्रं भिनत्ति,
नाग्निर्दहति,
न पवनो शोषयति।
अहं सर्वशक्तिमान्, सर्वज्ञः” इति।
एतानि पावनवाक्यानि पुनः पुनरुच्चार्यन्ताम्।
मा वदत — “दुर्बलाः स्म।”
सर्वं शक्नुमः।
किं न शक्नुमः?
सर्वेषां समान आत्मा वर्तते —
तस्मात् विश्वसामर्थ्यमस्ति।
नचिकेत इव श्रद्धा भवतु —
तदा प्रत्येकः विश्वचालकः, विश्वविजयी, महाधीः, अनन्तदेवः स्यात्।
एतदेव उपनिषदां बलं,
एतदेव श्रद्धा —
यत् अहं युष्मान् दातुमिच्छामि।
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment