Monday, November 24, 2025

अद्य तु स्म न देशे विलापोऽत्यर्थं आवश्यकः, किंतु किञ्चित् बलमेव। योऽयं निराकारब्रह्मणि निहितः बलनिधिः, यदा सर्वा अपि दुष्प्रतीतयः परित्यक्ताः, तदा पुरुषो निगद्यते— “अहं विश्वस्य निरुपाधिक आत्मा” इति। किं मां भययितुम् अर्हति? नाहं प्रकृतेः नियमाञ् बिभेवे; मृत्युरपि मम प्रति परिहासः। आत्मनः स्वस्वरूपे तिष्ठत्येकः पुरुषो— अनन्तः, नित्यः, अमृतः, यमसि न शस्त्राणि छिन्दन्ति, नानिलः शोषयति, न वह्निर्दहति, नापो द्रावयन्ति; अनादिरनन्तश्च। यस्यान्तिके सूर्यचन्द्रादयः सह सर्वलोकव्यवस्थाभिः सागरबिन्दुवदल्पाः सन्ति; यस्यानुभावमुपगतस्य आकाशस्यापि शून्यता नश्यति, कालोऽपि विगलति। एवंरूपे आत्मनि श्रद्धां स्थापयामः; तस्मादेव शक्तिरुदेति। यद् यत् चिन्तयथ, तत् तादृशो भविष्यथः। दुर्बलमिति चेतो योजयथ—दुर्बलाः भविष्यथ; बलवन्तमिति चिन्तयथ—बलवन्तः; अशुचिमिति मन्यध्वे—तथा; शुचिमिति मन्यध्वे—तथा। आत्मानं दुर्बलमिति न मन्दिरयितव्यम्; बलवन्तमाहित्यम्—सर्वशक्तिमन्तं, सर्वज्ञम्। अव्यक्तं यद्यप्यहं न प्रकटयामि, तथापि सर्वविद्या, सर्वशक्ति, सर्वशुद्धिः, सर्वमुक्तिश्च मयि निहिता एव। किं कारणं न प्रकटयामि? अविश्वासः। श्रद्धां धारयामि चेत्—अस्याः शक्तेः स्वयमेव उदयः। एतदेव निराकारतत्त्वस्योपदेशः। बालान् अपि बाल्यादेव बलिनः, धैर्यवन्तः, जितेन्द्रियाः कुर्यात्। न तेभ्यो दुर्बलतां सूचयेत्, न रूपबद्धताम्; त्वमेव तान् कृत्वा दृढपादान्, विजिगीषून्, सहनशीलान्, आत्मनो महिमानं प्रथमं बोधयेत्। एष आत्ममहिमा केवलं वेदान्ते लभ्यते— तत्रैव च। अन्येषु धर्मेषु प्रेम, उपासना, भक्तिः सन्ति— किन्तु आत्मनः अनन्तमहिमायाः शिक्षणं वेदान्तस्यैव जीवनदायिनी शक्ति। एषा महामती— येन जगत् परिवर्तिष्यते, यया भौतिकविद्या धर्मेण सह समन्वयम् अवाप्स्यति।

No comments: