Sunday, November 23, 2025

अनन्तानि उदाहरणानि निर्दिश्यन्ते शक्यन्ते, किन्तु अस्मिन् उपन्यसे तानि सर्वाणि प्रदर्शयितुं न समयः; न च उपनिषतां अद्भुतकाव्यम्, तेषां महान् आध्यात्मचित्ररचनां, भव्यभावनां दर्शयितुं अवसरः अस्ति। तथापि एकं विचारं विशेषतया वक्तव्यम्—यत् तेषां भाषा, तेषां चिन्ता, सर्वं च सहसैव पतति—खड्गस्य धारा इव, लोहमुष्टेरिव प्रहारेण दृढम्। तत्र कस्यचित् अर्थस्य भ्रमो न विद्यते। तत् सर्वं संगीतं निश्चलं, प्रभावपूर्णं च; न तत्र व्यामोहतया परिभ्रमणानि, न उन्मत्तशब्दावली, न च मनोभ्रमणजनकाः क्लिष्टाङ्गीकाराः। नापि तत्र पतनचिह्नानि, नात्यधिकं रूपकनिरूपणप्रयत्नः, न विशेषणपङ्क्तीनां महद्दीर्घो निरर्थकसंभारः; येन अर्थः सम्पूर्णतया नश्यति, शिरो भ्रमं प्राप्नोति, मनुष्यः च साहित्यविटपस्य तस्मिन् जाले न गतिं विन्देत्। एवंरूपं किमपि तदा नासीत्। यदि एतत् मानुष्यं साहित्यं स्यात्, अवश्यं सः राष्ट्रो न स्वस्य वीर्यम् अपहाय अवशिष्टः। बलम्—बलमेव उपनिषदां प्रत्येकपृष्ठात् मम मुखं प्रति झङ्करति। एतद् एव मया स्मर्तव्यम्; एषा एव महती शिक्षा मया जीवने लब्धा—बलम्, बलमेव; “बलं पुरुष, मा दुर्बलो भव” इति ताः वदन्ति। “किं मानवदुर्बलताः न सन्ति?” इति मनुष्यः पृच्छति। “सन्ति,” इति उपनिषदः; “किन्तु दुर्बलतया दुर्बलतां किं निवारयेत्? किं मलिना मलेन शुद्धीक्रियते? किं पापं पापेन नश्यति? किं दुर्बलता दुर्बलतया शम्येत?” “बलं पुरुष, बलमेव” इति ते वदन्ति; “उत्तिष्ठ, दृढो भव।” अहो—एतदेव जगति केनापि साहित्येन न दृष्टम् यत् ‘अभिḥ’ इति ‘निर्भयः’ इति शब्दो देवाय मनुष्याय वा पुनः पुनः प्रयुज्यते; नान्यत्र केनचिद् ग्रन्थेन अयं विशेषणप्रयोगः दृष्टः। ‘अभिः! निर्भयः!’ इति ध्वनिः तत्र प्रतिध्वनति। अथ मे मनसि पुरातनसमयान् प्रकाशन्ते—पश्चिमस्य महान् सम्राट् सिकन्दरः सिन्धुनदीतीरे एव तिष्ठन्, वनवासिनं कञ्चन संन्यासिनं प्रति भाषमाणः इव दृश्यते। सः वृद्धः संन्यासी, कदाचित् नग्नः, शिलाखण्डे उपविशन्, महाप्राज्ञः; तं सम्राट् सुवर्णेन मानैः च प्रलोभयन् ग्रीसं प्रति नयितुम् इच्छति। सः तु तस्य सुवर्णम् अवहस्य, तस्य प्रलोभनानि अपहस्य, नानुमन्यते। ततः सम्राट् स्वस्य साम्राज्यशक्त्या उन्नतः वदति— “यदि न आगच्छसि, हन्तास्मि त्वाम्।” तदा सः संन्यासी हास्येनोपररति— “अद्य यत् त्वया उक्तं, एतादृशं मिथ्यावाक्यं त्वया पूर्वं कदापि नोक्तम्। कः मां हनिष्यति? तूयं मां हनिष्यसि? भौतिकसंसारस्य सम्राट् त्वम् मां हन्तुम् इच्छसि? कदापि न! अहं हि आत्मा—अजः, अविनाशः; न कदापि जातोऽहम्, न कदापि म्रियामि। अनन्तः, सर्वव्यापी, सर्वज्ञोऽहम्। त्वं मां हन्तुमिच्छसि—बालक इव!” एषा शक्तिः—एषैव शक्ति:! यावत् अहं उपनिषदः पठामि, मित्राणि, स्वजनाः, तावत् भवनां कृते शोचामि— यतः तत्रैव महान् व्यवहारयोगः अस्ति। बलं, बलं, अस्माकं कृते बलमेव। कः अस्मान् शक्तिमन् करिष्यति? दुर्बलयितारः सहस्रशः; कथानकोषाः पर्याप्ताः। अस्माकं प्रत्येकः पुराणः त्रिषु चतुर्षु वा विश्वभाण्डागारेषु पर्याप्तान् आख्यानसङ्घान् प्रदातुं शक्तः। ये ये अस्मान् राष्ट्रतया दुर्बलान् कर्तुं शक्नुवन्ति, तान्येव सर्वाणि सहस्रवर्षात् प्राप्नुमः। इव हि दृश्यते यत् अस्य कालस्य एकमेव प्रयोजनम् आसीत्— यथा अस्मान् राष्ट्रतया अधिकाधिकं दुर्बलान् कृत्वा, अन्ते पादाङ्कुराः इव कृमयः कृत्वा, यः कश्चन पादेन स्पृशति, तस्य पादयोः अधः अवसन्नाः। अतः हे मित्राणि, अस्मत्सगोत्रा इव अहं, यः भवद्भिः सह जीवामि, सह म्रियामि— एतत् वदामि—बलं, बलं, पुनः पुनरपि बलम् आवश्यकम्। उपनिषदः हि महती बलस्य निधिः। तत्र जगत् सम्पूर्णम् अपि पोषयितुं पर्याप्तं बलम् अस्ति; सर्वं विश्वं ताभिः चेतनं, शक्तियुक्तं, जीवन्तं कर्तुं शक्यते। ते दूषितान्, दीनान्, अवनतान् सर्वेषां राष्ट्राणां, सर्वेषां मतानां, सर्वेषां सम्प्रदायानां प्रति घोषध्वनेन आह्वयिष्यन्ति— “उत्तिष्ठत! स्वपादयोः तिष्ठत! स्वतन्त्राः भवत!” इति। स्वातन्त्र्यम्—शारीरकं स्वातन्त्र्यम्, मानसिकं स्वातन्त्र्यम्, आध्यात्मिकं स्वातन्त्र्यम्— एते एव उपनिषदां घोषवाक्यानि।

No comments: