Sunday, November 23, 2025
बहुवारं मम अद्वैतोपदेशेन जनाः कुप्यन्ति। नाहं तु लोकेऽस्मिन् अद्वैतवादं, द्वैतवादं, वा किमपि “इज़्म” इत्याख्यं मतं प्रचारयितुमिच्छामि। अद्य तु यत् आवश्यकं, तत् केवलं अस्य आत्मतत्त्वस्य अद्भुतं तत्त्वम्—नित्यशौर्यम्, नित्यबलम्, नित्यशुद्धता, नित्यपारिपूर्णताच — इति।
यदि मे पुत्रोऽभविष्यत्, तस्यैव जन्मदिनेऽहम् आरभ्य एवम् उक्तवान् — “त्वं शुद्धः, निर्मलः, पावनः।” पुराणेषु अपि मदालसानाम्नी राज्ञ्याः रमणीयं चरितं पाठितवन्तः। सा यदा पुत्रं जनयति, तं स्वहस्ताभ्यां दोहदिकायां स्थापयति, दोलायां चलत्यां च सा गीतम् आरभते—“त्वं शुद्धः, त्वं निर्मलः, त्वं निर्लेपः, त्वं महाबलः, त्वं महान्” इति। अस्मिन् महत्त्वं महान् निहितम्। महान्तं भावयस्व, महान् भवसि।
ममापि विश्वयात्रायाः अनन्तरं अनुभवं पृच्छन्ति। जना अधर्मिष्ठतां वदन्ति; यदि तु अङ्ग्लदेशीयाः आत्मानं पापिष्ठम् इति मन्येरन्, तेऽपि मध्य-आफ्रिकादेशीय-नागानां सदृशाः स्युः। दैवम् एतत्, यत् ते तादृशं न मन्यन्ते! अपि च तेषां मतम्—ते जगति स्वाभ्यन्तरा अधिपतयः; यत् कर्तुमिच्छन्ति, तत् शक्नुवन्ति; यदि सूर्यम् उपगतुम् इच्छेयुः, तत् सिध्यतीति तेषां दृढविश्वासः। तेनैव ते महान् भवन्ति। यदि ते याजकवाक्यानि श्रुतवन्तः स्युः — “त्वं दीनः, पापिष्ठः, अनन्तनरके दह्यसे” — इति, न तादृशाः स्यात् यथाऽद्य सन्ति।
सर्वेषु राष्ट्रेषु अहं पश्यामि यत् पुरोहितसंस्कारान् अतिक्रम्यापि अन्तःस्थितं दैवम् स्वयमेव उज्जृम्भते। वयं तु विश्वासं नष्टवन्तः। कथं किं ब्रूयामि—अङ्ग्ल-स्त्री-पुरुषेभ्यः सहस्रगुणं न्यूनविश्वासः अस्मासु! तानि सरल-वचनानि, यद्यपि नान्तरेण वदामि। पश्यत, अङ्ग्लदेशीयाः अस्माकं आदर्शान् गृह्णन्तः स्वदेशीयनिन्दां लाङ्घयन्तोऽपि अस्माकं धर्मप्रचाराय भारतं आगच्छन्ति। भवन्तः कति जनाः तद्वद् कर्तुं समर्थाः? किं हि न शक्नुथ? ज्ञातं भवतामेव—अत्यधि विज्ञाः भवन्तः, अति-विद्वत्त्वमेव दोषः। रक्तं शैत्यं प्राप्तम्, मस्तिष्कं मलिनीकृतम्, शरीरं दुर्बलम् — एतदेव कारणम्।
शताधिकवर्षाणि भवन्तः सुधारं, आदर्शं, इत्यादीनि वदन्ति; परं कर्तव्ये न दृश्यन्ते; जगत् अस्मान् उपहसति, सुधारनामापि हास्यवस्तू भवति। किं कारणं? न जानाथ? जानाथैव—दुर्बलाः, दुर्बलाः, दुर्बलाः! शरीरं दुर्बलम्, मनः दुर्बलम्, आत्मन्यपि विश्वासो नास्ति। शताब्दशतान्य्, सहस्रवर्षाणि जातिसंस्कारा, राजानां अत्याचाराः, विदेशिनां दमनम्, स्वजनानां च अत्यन्यायः—अखिलं बलं हृतवन्तः। शिरासु स्नायवो भग्नाः; कृमिवदधोवर्तिनः अभवत। को बलं दास्यति?
मया उच्यते—बलमेव आवश्यकम्। तस्य प्रथमं पादं—उपनिषत्सिद्धान्तस्य धारणम् — “अहं आत्मा”, “ मां खड्गो न छिन्द्यात्”, “मां शस्त्राणि न विदीर्यन्ते”, “मां वह्निर् न दहति”, “मां वायुर्न शोषयति”, “अहं सर्वशक्तिमान्, सर्वज्ञः” — इति दृढनिश्चयः। एतानि पवित्राणि वाक्यानि पुनः पुनरुच्चारयत। “दुर्बलाः स्म” इति न वदत। सर्वं शक्नुमः; किं न शक्नुमः? सर्वेषामपि परं दिव्यमात्मानं वर्तते—तस्मिन् विश्वसिं।
उपनिषत्सु नचिकेतसः यथा श्रद्दा प्रविवेश। तथा यूयं अपि भवन्तः प्रत्येकः महापुरुषः, जगद्विकर्ता, महाबुद्धिः—अनन्तदेवः—भवतु। एतदेव ममाभिलाषः। एषा शक्तिः उपनिषत्सु, एषा श्रद्धा तत्रैव निहिता।
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment