Monday, November 24, 2025
अद्वैतोपदेशकाले मयि कोपं जनोऽधिका ।
नाहं द्वैतादि-वादानां प्रचारं कर्तुमुत्सहे ॥
2
आत्मनः शाश्वती शक्तिः शुद्धता नित्यमुत्तमा ।
एवमेवावश्यकं नो नान्यद् इज़्म-समुद्भवम् ॥
3
मदालसाया राज्ञ्याश्च पुरातनकथा शुभा ।
यथा जज्ञे शिशुः सोऽपि शुद्ध इत्येव गीयते ॥
4
“निर्मलः पावनः पुत्रस्त्वं महाबलसमन्वितः” ।
इत्येवं दोलिकायां तं गाथयत्येव सा पुनः ॥
5
महान् भवेत् महान् भावं यो धारयति नित्यशः ।
एतत् सत्यं मया दृष्टं सर्वेषां देशबन्धुषु ॥
6
पापिष्ठः स्म इति चेत् ते मन्येरन् अङ्ग्लजन्मिनः ।
मध्य-आफ्रिक-नागानां समाना एव स्युर्यदि ॥
7
ते तु विश्वाधिपत्येन जन्मनैवाधिकाः स्मृताः ।
यत् कर्तुं मन्यते चेत् ते शक्नुवन्ति न संशयः ॥
8
यदि पापं दहिष्यन्ति नित्यं नरक-युक्तितः ।
इति याजकवचो ग्रस्ताः स्युः, न स्युरद्य-यथा-वयम् ॥
9
देशेऽदेशे मया दृष्टं दैवं सर्वत्र जीवति ।
पुरोहितेषु मूढेषु सत्यं ज्योतिरुदेति हि ॥
10
विश्वासो न विनश्येत्, नष्टो हि अस्मासु दारुणः ।
अङ्ग्लेषु दृढविश्वासोऽस्मद्-विश्वासं शताधिकम् ॥
11
आदर्शान् गृह्य तेऽप्येत्य भारतं धर्म-निर्मलम् ।
उपहासं सहन्तेऽपि स्वदेशीयैर्निराकृते ॥
12
यूयं कति करोथैतत्? किमर्थं नैव शक्नुथ? ।
अत्यधि-विद्वांस्त्वमेव दोषोऽत्रैव न संशयः ॥
13
दुर्बलं रक्तमेवेदं, मस्तिष्कं मलिनीकृतम् ।
देहश्च दुर्बलः सर्वं नयति क्लेशसंभवम् ॥
14
शताब्दानि सुधारोक्तिः, व्यवहारो न दृश्यते ।
जगद्-उपहास्यतां प्राप्य सुधारशब्दोऽप्यगौरवः ॥
15
दुर्बलत्वं कारणं तत्र देह-मनः-समन्वितम् ।
स्वात्मन्यपि न विश्वासो जातिसंस्कारपीडनात् ॥
16
राजानां दमनादिष्टं, विदेशीय-भयोद्भवम् ।
स्वजनैरपि नीतोऽस्मद्बलनाशो महत्तरः ॥
17
बलं बलं इति प्राहमद्य आवश्यकमेव तत् ।
प्रथमं पादमिच्छन्तो उपनिषद्गुरु-भावना ॥
18
“न मां छिन्दन्ति खड्गाश्च, न मां दहति पावकः ।
न मां शोषयते वायुः, सर्वशक्तिरहं सदा” ॥
19
एतानि पवित्र-वाक्यानि पुनः पुनरुदीरयत ।
“दुर्बलाः स्म” इति वाक्यानि न कदापि उद्गिरन्तु भोः ॥
20
सर्वं शक्नुम नः सर्वे, किं न शक्नुम उत्तमाः? ।
एक एवेश आत्मा नः सर्वेषां समवर्तते ॥
21
नचिकेत इव श्रद्धा युष्मासु प्रविशत्विति ।
विश्व-चालक-रूपेण सर्वे यूयं महाबलाः ॥
22
यत् कामये अहं सर्वान्—उपनिषद्भ्यः उदत्थितान् ।
अनन्त-देवतां रूपां श्रद्धाम् एवाविरुन्धत ॥
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment