Monday, November 24, 2025

अद्वैतोपदेशकाले मयि कोपं जनोऽधिका । नाहं द्वैतादि-वादानां प्रचारं कर्तुमुत्सहे ॥ 2 आत्मनः शाश्वती शक्तिः शुद्धता नित्यमुत्तमा । एवमेवावश्यकं नो नान्यद् इज़्म-समुद्भवम् ॥ 3 मदालसाया राज्ञ्याश्च पुरातनकथा शुभा । यथा जज्ञे शिशुः सोऽपि शुद्ध इत्येव गीयते ॥ 4 “निर्मलः पावनः पुत्रस्त्वं महाबलसमन्वितः” । इत्येवं दोलिकायां तं गाथयत्येव सा पुनः ॥ 5 महान् भवेत् महान् भावं यो धारयति नित्यशः । एतत् सत्यं मया दृष्टं सर्वेषां देशबन्धुषु ॥ 6 पापिष्ठः स्म इति चेत् ते मन्येरन् अङ्ग्लजन्मिनः । मध्य-आफ्रिक-नागानां समाना एव स्युर्यदि ॥ 7 ते तु विश्वाधिपत्येन जन्मनैवाधिकाः स्मृताः । यत् कर्तुं मन्यते चेत् ते शक्नुवन्ति न संशयः ॥ 8 यदि पापं दहिष्यन्ति नित्यं नरक-युक्तितः । इति याजकवचो ग्रस्ताः स्युः, न स्युरद्य-यथा-वयम् ॥ 9 देशेऽदेशे मया दृष्टं दैवं सर्वत्र जीवति । पुरोहितेषु मूढेषु सत्यं ज्योतिरुदेति हि ॥ 10 विश्वासो न विनश्येत्, नष्टो हि अस्मासु दारुणः । अङ्ग्लेषु दृढविश्वासोऽस्मद्-विश्वासं शताधिकम् ॥ 11 आदर्शान् गृह्य तेऽप्येत्य भारतं धर्म-निर्मलम् । उपहासं सहन्तेऽपि स्वदेशीयैर्निराकृते ॥ 12 यूयं कति करोथैतत्? किमर्थं नैव शक्नुथ? । अत्यधि-विद्वांस्त्वमेव दोषोऽत्रैव न संशयः ॥ 13 दुर्बलं रक्तमेवेदं, मस्तिष्कं मलिनीकृतम् । देहश्च दुर्बलः सर्वं नयति क्लेशसंभवम् ॥ 14 शताब्दानि सुधारोक्तिः, व्यवहारो न दृश्यते । जगद्-उपहास्यतां प्राप्य सुधारशब्दोऽप्यगौरवः ॥ 15 दुर्बलत्वं कारणं तत्र देह-मनः-समन्वितम् । स्वात्मन्यपि न विश्वासो जातिसंस्कारपीडनात् ॥ 16 राजानां दमनादिष्टं, विदेशीय-भयोद्भवम् । स्वजनैरपि नीतोऽस्मद्बलनाशो महत्तरः ॥ 17 बलं बलं इति प्राहमद्य आवश्यकमेव तत् । प्रथमं पादमिच्छन्तो उपनिषद्गुरु-भावना ॥ 18 “न मां छिन्दन्ति खड्गाश्च, न मां दहति पावकः । न मां शोषयते वायुः, सर्वशक्तिरहं सदा” ॥ 19 एतानि पवित्र-वाक्यानि पुनः पुनरुदीरयत । “दुर्बलाः स्म” इति वाक्यानि न कदापि उद्गिरन्तु भोः ॥ 20 सर्वं शक्नुम नः सर्वे, किं न शक्नुम उत्तमाः? । एक एवेश आत्मा नः सर्वेषां समवर्तते ॥ 21 नचिकेत इव श्रद्धा युष्मासु प्रविशत्विति । विश्व-चालक-रूपेण सर्वे यूयं महाबलाः ॥ 22 यत् कामये अहं सर्वान्—उपनिषद्भ्यः उदत्थितान् । अनन्त-देवतां रूपां श्रद्धाम् एवाविरुन्धत ॥

No comments: