Sunday, November 23, 2025

अस्माकं जातेश्च धर्मस्य च नामाभिधानरूपेण “हिन्दु” इति शब्दः अत्यन्तप्रसिद्धः अभवत्। वेदान्तमतस्य प्रसङ्गे अस्मत्‌प्रयोजनं स्पष्टीकर्तुं अस्य शब्दस्य किञ्चिद् विवेचनम् अपेक्षितम्। प्राचीना पारस्याः “सिन्धु”–नद्याः नाम “हिन्दु” इति प्रयुञ्जत; यतः यत्र यत्र संस्कृते “स” इत्यस्ति, तत्र तत्र प्राचीनपारस्येषु “ह” भवति—तस्मात् “सिन्धु” इति “हिन्दु” अभवत्। यवनाः तु “ह”-वर्णस्य उच्चारणे कठिनतां प्राप्य तद् अपास्य “इण्डियन्” इत्यस्मान् अवदन् इति सर्वे जानन्ति। अद्य तु इदं “हिन्दु”–शब्दं, यस्य तदा कश्चन हेतुर्न ज्ञायते, आधुनिककाले स्वार्थं न बिभर्ति; यतः सिन्धुनदीपार्श्वे वसन्तः सर्वे जनाः नैकधर्मीयाः—हिन्दवः, यवनाः, पारस्याः, ईसाईयाः, बौद्धाः, जैनाः च सन्ति। अत एव शब्दः “हिन्दु” यद्यपि देशविशेषवाचकः स्यात्, धर्मपर्यायवाचकत्वेन तेषां सर्वेषां न युक्तः। अस्माकं धर्मस्य सामूहिकं नाम्नः प्रायः दुरलभता दृश्यते, यतः स धर्मः नाना-धर्माणां नानामतानां नानाक्रियां रूपाणि च एकत्र संगृहीतानीति कथ्यते—अनामत्वेन, निरालम्बत्वेन, निरसंस्थापनत्वेन च। एकमेव तत्त्वं सम्भवति यत्र सर्वाः शाखाः ऐक्यं विन्दन्ति—यत् वयं सर्वे वेदान् परमप्रमाणं मन्यामहे। वेदपरमप्रामाण्यं नाङ्गीकरोति यः, स हिन्दु इति न स्यात्। सर्वे वेदाः कर्मकाण्ड–ज्ञानकाण्ड–द्विभागाः smṛtāḥ। कर्मकाण्डो यज्ञानां नानाकर्मणां च संग्रहः, येषां बहवः अद्य न प्रचलन्ति। ज्ञानकाण्डः उपनिषदां नाम वेदानां आध्यात्मिकोपदेशान् वहन् वेदान्तशास्त्ररूपेण सर्वैः गुरुभिः दार्शनिकैः लेखकैश्च परमप्रमाणत्वेन स्वीकृतः—द्वैतिभिः, विशिष्टाद्वैतिभिः, अद्वैतिभिः च सर्वैः। यः कश्चिद् दार्शनिको मतवान् स्यात्, स उपनिषत्सु प्रमाणं निवेशयितुं बाध्यते; अन्यथा सापसिद्धिः। अतः वैदिक अथवा वेदान्तिन् इति नाम अद्यतनकाले सर्वहिन्दूनां सामूहिकं नाम स्यात्, इति मया वेदान्त–शब्दस्य प्रयोगः क्रियते। अद्य तु प्रायेण जनाः वेदान्त–शब्दं अद्वैत–वेदान्त–नाम्नाै एव समं मन्यन्ते; किन्तु अद्वैतमतं केवलं वेदान्तदर्शनेषु एकं शाखामात्रम्। विशिष्टाद्वैतीयाः अपि अद्वैतिनां तुल्यं वेदान्तस्य प्रामाण्यं मन्यन्ते; तथा द्वैतिनः, तथा अन्याः सर्वाः शाखाः। किन्तु लोके “वेदान्तिन्” इति शब्दः प्रायोऽद्वैतिभ्यः एव व्यपदिश्यते। हेतुश्चायं—यतः अद्वैतिनः उपनिषदः एव मुख्यप्रमाणत्वेन प्रयुञ्जते, स्मृतयः तु प्रायेणोपपादकत्वेन; अन्याः शाखास्तु स्मृतिषु, पुराणेषु च अधिकं प्रविशन्ति। यथावत्, वेदान्तः भारतीय–धार्मिक–जीवनस्य सर्वं क्षेत्रं व्याप्नुयात्; स च वेदांशः ज्येष्ठतमः साहित्यं स्वीकृतः। हिन्दवस्तु वेदाः न विभिन्नकालेषु रचिताः इति नाङ्गीकरोन्ति, किन्तु एक एव काले निरूपिताः—अपि च, न कदापि रचिता एव, किन्तु भगवतः चित्ते नित्यं सन्त इति श्रद्धन्ति। तेन वेदान्तः द्वैत–विशिष्टाद्वैत–अद्वैत–सर्वदर्शनानि आवृणोति। बौद्ध–जैन–मतानां सारोऽपि यत्र गृह्यते, तत्रापि स्थानं स्यात्—यदि ते स्वीकारयेयुः; अस्माकं हृदयं बृहत्। यतः बौद्धमतस्य सारः अपि उपनिषद्भ्य एव आदत्तः। यत् नैतिकतामहत्त्वं बौद्धाः वदन्ति, तत् उपनिषदः एव शब्दशः विद्यमानम्। जैनमतस्याऽपि सद्विचाराः तत्रैव भवन्ति—विचित्राणि तु न। उपनिषत्सु सर्वेषां भारतीयधर्मविकासानां बीजानि दृश्यन्ते। भक्तेः तु उपनिषत्सु स्थानं नास्ति इति केचित् अनाधिकारिणः वदन्ति—असत्यं तत्। यः उपनिषदां विद्यार्थी, स भक्ति–तत्त्वं तत्र पर्याप्तं द्रष्टुं शक्नोति। पश्चात्कालीन–पुराण–स्मृतिषु यानि विकसितानि, तस्याः केवलं बीजारूपे स्थूलरेखा उपनिषत्सु दृश्यते। न हि कश्चिद् भारतीय–आदर्शः अस्ति यः उपनिषद्भ्यः न उद्भवति। विचित्रं तु—केचित् भक्ति–तत्त्वं विदेशात् आगतमिति वदन्ति; सर्वं तु निरस्तम्। सामहितासु अपि उपनिषदां किं पुनः? प्रेम, उपासना, भक्तिः सर्वम् अस्ति। केवलं तु आदर्शाः कालक्रमेणोन्नतानि भवन्ति। सामहितासु क्वचिद् भयसमन्विता उपासना दृश्यते—वरुणादिदेवेषु कम्पमानः भक्तः। पापभयमेव कुतश्चिद्। उपनिषत्सु तु भयस्य धर्मो नास्ति—तत्र प्रेमैव, ज्ञानमेव च। एताः उपनिषदः अस्माकं धर्मग्रन्थाः। ताः विविधरीत्या व्याख्याताः; यथा पूर्वं उक्तवान्, यदा काचित् पौराणिकी प्रकरणानि वेदैः सह विरुद्धानि भवन्ति, तदा पुराणानि तु त्याज्यानि, वेदाः एव ग्राह्याः। तथापि वस्तुतः पश्यामः यत् वयं नवतः प्रतिशतं पौराणिकाः, दशतः प्रतिशतं वैदिकाः—अथवा ततोऽपि न्यूनम्। अस्माकं समाजे विरुद्धवर्तिनः नानाप्रयोगाः, विरुद्धा धार्मिकमतानि च दृश्यन्ते, येषां बहवः हिन्दूशास्त्रेषु किञ्चिदपि प्रमाणं न विद्यते। बहुषु स्थलेषु देशाचारान् पठामः, स्वयम् अपि पश्यामः, येषां न वेदेषु, न स्मृतिषु, न पुराणेषु प्रमाणं विद्यते—ते केवलं देशपरम्परा एव। तथापि अज्ञानवान् ग्रामवासी मन्यते यत् सः लघु-देशाचारः नश्येत चेत्, तदा सः हिन्दुर्न स्यात्। तस्य बुद्धौ वेदान्तमतं तैः स्थानीयैः प्रचलितैः लघ्वाचारैः सह अविभाज्यं जातम्। शास्त्राणि पठन् अपि तस्य बुद्धिः न उज्जृम्भते यत् यत् तेन कृतं तत् शास्त्रैः अननुज्ञातम्; तेषां परित्यागः तस्य हितकरो न च हानिकरः—किं तु स्थितं तं नरो उत्तमो भवति। अथापरं क्लेशं पश्यामः। अस्याः अस्माकं शास्त्रपरम्परायाः विस्तारः अत्यधिकः। पतञ्जलेः महाभाष्ये पठ्यते यत् सामवेदस्य शाखाः सहस्रं आसन्। कथं भवन्ति? कुतः? न कश्चिद् जानाति। एवमेव अन्येषां वेदानाम्। एतेषां बहवः भागाः नष्टाः; केवलं लघुभागः अवशिष्टः। विशेषकुलैः एते संरक्षिताः आसन्; तानि कुलानि नष्टानि, हतानीति, विदेशदमनैः उपहतानि, वा स्वयम् एव विलुप्तानि। तैः सह तेषां वेदशाखानां ज्ञानं अपि नष्टं जातम्। एतत् तथ्यं स्मर्तव्यं, यतः एतदेव तेभ्यः जनानां करस्थं शस्त्रं भवति, ये किञ्चिद् नवम् उपदेश्टुम् इच्छन्ति, अथवा वेदान् अपि विरुद्ध्य रक्षितुं यत्नवन्तः भवन्ति। यदा कुत्रापि स्थानाचारः श्रुतिविरुद्धः इति सूच्यते, तदा प्रतिवचनं भवति—“एवं न; एते आचाराः तस्याः श्रुतिशाखायाः अंशाः, या तु अद्य लुप्ता जाता इति”—इति। एतेषु नानाविधेषु अध्ययन-व्याख्यान-प्रणालीषु एकं सूत्रं सर्वत्र प्रवर्तमानं लब्धुं सत्यं दुष्करम्। अवश्यमेव कश्चित् एकः सामंजस्य-भूमिः, कश्चित् एकः मूलनियोजनविचारः, अस्माकं धर्मरूपतया प्रसिद्धेऽस्मिन् प्रायेण अव्यवस्थिते प्रपञ्चे स्यात्; अन्यथा स धर्मः दीर्घकलं न तिष्ठेत्, न च इत्थं दीर्घकालपर्यन्तं स्थितः स्यात्। भूयोऽपि व्याख्यातॄन् प्रति गच्छामः चेत्, अन्योऽपि दोषः दृश्यते। अद्वैतदर्शकः यदा अद्वैतप्रयुक्तं वाक्यं पश्यति, तदा तद् यथार्थरूपेण स्थापयति; किन्तु यदा द्वैतप्रयुक्तं वाक्यं आगच्छति, तदा तस्य यथाशक्ति विवर्तनेन विचित्रमर्थं निर्माय तद् क्लिश्नाति। कदा कदा “अजा” इति “अजि”—छाग्या अर्थं प्रतिपद्यते! तथा द्वैतव्याख्यातृभिः अपि अन्योन्यं ननु समानमेव—द्वैतवाक्यानि यथार्थतया स्वीकृतानि, अद्वैतवाक्यानि तु यथेष्टं पीडितानि। संस्कृतभाषा हि अतिगूढा, वैदिकं संस्कृतं च अतीतकालीनम्; व्याकरणं च अतीव परिपूर्णम्, यत् एकस्य शब्दस्य अर्थे युगान्युगानि कलहः शक्यः। यः कश्चित् पण्डितः, स यं कञ्चन प्रलापं शास्त्रीयतया प्रदर्शयितुं नियम-उदाहरणैः समर्थः। एते हि उपनिषदां विवेचने बाधाः। अहं कस्यचित् महानुभावस्य समीपे वसन्, यः उग्रद्वैतवादी अपि, उग्राद्वैतवादी अपि, उग्रभक्तोऽपि, ज्ञानिनोऽपि आसीत्, एभ्यः प्रेरितः अभवं यत् शास्त्रवाक्यानि स्वतन्त्रतया विवेक्तव्यानि, न केवलं व्याख्यातृ-परम्परां अनुगम्य। स्वानुभवे च मया ज्ञातं यत् वाक्यानि न कदापि विरुद्धानि, सर्वाणि सुन्दराणि, एकेनोपरि अन्यत् आरोहन्ति, अत्यन्तसाम्येन योजितानि। एकं तु दृष्टं—उपनिषदां सर्वासां आरम्भः द्वैतभावेन उपासनारूपेण, अन्तः तु महदद्वैत-भावप्रस्फुटनेन। अत एव, तस्य महापुरुषस्य जीवनप्रकाशे अधुना अहं पश्यामि यत् द्वैतवादी च अद्वैतवादी च parasparam न विवादितुं युक्तौ। उभयोरपि अस्मिन् राष्ट्रधर्मजीवने महान् एव भागः, महान् एव स्थानं चास्ति। द्वैतवादी अवश्यं स्थितव्यः, यतः स अद्वैतवादिनः सदृश एव अस्य देशस्य धार्मिकजीवनस्य अवयवः। एकस्य विना अन्यः न तिष्ठति, एकः अन्यस्य परिसमाप्तिः, एकः स्थूणिः, अन्यः शिखरम्; एकः मूलम्, अन्यः फलम्—इत्यादि। अतः उपनिषदां वाक्यानि क्लिश्नातुम् उद्यमः मम मततः अत्यन्तं हास्यास्पदः। उपनिषदां भाषा अपूर्वा इति मया विज्ञायते। सर्वोत्कृष्टतमानां दर्शनानां, उत्तमानां धर्मशास्त्राणां, मानवमोक्षमार्गस्य प्रदर्शने इत्येतस्य सर्वस्य अपेक्षया अपि, उपनिषदां साहित्यं विश्वस्य गौरवनिर्माणस्य सर्वोत्कृष्टं चित्रम्। अत्र एव सम्पूर्णबलरूपेण मानवानां मनोविशेषता निःसृत्य आगच्छति—सा अन्तर्मुखी, साक्षात्कारशीलः, सूक्ष्मदर्शिनः हिन्दुमनः। अस्माकं राष्ट्रे यथा उन्नतिभावस्य चित्राणि सन्ति—एवं सर्वेषु राष्ट्रेषु सन्ति—किन्तु तत्र सर्वत्र प्रायः पश्यामः यत् उन्नत्याः आदर्शः स्थूलशक्तिषु, पेशिषु, इन्द्रियेषु एव धृतः। मिल्टनस्य, दान्तेयः, होमेरस्य, पश्चात्यकवीनां च उत्तमानि उन्नति-चित्राणि सन्ति; किन्तु तत्र सर्वत्र अनन्तस्य ग्रहणं विस्तारस्य, आकाशस्य, स्थूलपरिमाणस्य माध्यमेन एव दृश्यते। एवमेव सामहिताभागेऽपि दृष्यते। सृष्टेः वर्णने ये असौ उत्तमा ऋचः, यत्र अनन्तप्रकाशस्य परमोच्चभावा व्यक्ताः सन्ति—तेषां ज्ञापनम्। किन्तु शीघ्रं तैः ज्ञातम् यत् अनन्तं तैः मार्गेण न प्राप्यते; बाह्यनैसर्गिकविस्तारः, अनन्तमाकाशरूपं वा, तेषां अन्तःस्थितानां भावानां व्यञ्जनं कर्तुं न शक्तम्। अतः उपनिषदः नूतनभाषाम् अवतारयन्। सा भाषा क्वचित् निराकारा, क्वचित् विह्वलारूपा, क्वचित् इन्द्रियगोचरातीतं वस्तु सूचयति—यत् न ग्रहणीयम्, न स्पर्शनियम्, न तु असत्त्वम्। किं नाम विश्वे तेन उपमीयते? न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः। — यत्र सूर्यः न प्रकाशते, न चन्द्रतारकाणि, न विद्युतः, कुतः पुनरयं लौकिकः अग्निः? विश्वे कोऽन्यः श्लोकः अस्ति यः अस्य तुल्यं दर्शनम् उद्गृह्णाति? अथवा सर्वस्य हिन्दुधर्मचिन्तनस्य सारं, मोक्षस्वप्नस्य प्रतिरूपं, अतीव अद्भुतरूपेण निरूपयति? तत् यत् प्रसिद्धम्— द्वा सुपर्णा सयुजा सखाया… इति मन्त्रद्वयम्। एतयोः सुपर्णयोः एकः स्वाद्वम्लफलानि खादति, अपरः तिष्ठति निश्चलो धीरः, अस्वादयन्। अधःस्थितः पक्षी सुखदुःखभोगेन भ्राम्यति, उपरिस्थितः तु शान्तः, गौरवान्वितः, स्वमहिम्नि निमग्नः। एष एव पुरुषस्य रूपकः। मनुष्यः जीवनस्य मधुरकषायकफलानि स्वादयन् स्वेच्छया धावति—धनं, विषयान्, मानमदादीन् अनुधावन्। अन्यत्र उपनिषत्सु मानवात्मा रथिनरूपेण वर्णितः, इन्द्रियाणि तु मदेऽवलेपितानि अश्वासः। एवं जीवितं—स्वप्नैः बालकाः धावन्ति, वृद्धाः अतित्यानां कर्मणां रसपानं कुर्वन्ति। किन्तु प्रतिमनुष्यस्य जीवनसन्ध्यायां कियन्तः सुवर्णक्षणाः आगच्छन्ति—अत्यन्तदुःखेषु अपि, अत्यन्तसुखेषु अपि—यदा कियत्कालं तमः अपसरति, सूर्यस्य रश्म्यः प्रकटन्ते, तथा अस्यापि अन्तर्बोधः भवति यत् इन्द्रियजीवनस्य परतः किञ्चित् अस्ति—न तु विषयमयम्, न च स्वप्नमयम्—आत्मप्रकाशरूपं किमपि। तदा क्षणमात्रं मनुष्यः तं शान्तं धीरं सुपर्णं पश्यति—न फलं भुङ्क्ते, न सुखदुःखयोः प्रवर्तते—आत्मैव तस्य आनन्दः। यथा गीता वदति— यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः। आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते॥ क्षणं मनुष्यः एतां झल्कां पश्यति, पुनः विस्मरति, पुनः जीवनस्य फलेषु लिप्यते। किन्तु प्रहारैः प्रहारैः पुनः उन्नतपक्षिणं प्रति समीपं याति। यदि भाग्यवान् स्यात्, तदा दुःखप्रहाराः तं उन्नततरं पक्षिणम् अभिमुखं वहन्ति। समीपं यतः यतः आगच्छति, ततो तस्य पक्षेषु अपि तस्य प्रकाशः लीयते। यदा अत्यन्तं समीपं आगच्छति—पश्य! परिवर्तनम्—स्वरूपं गलति इव, अन्ते तु स एव नास्ति। सोऽयम् अधः पक्षी न वास्तवम्; स तु तस्योर्ध्वपक्षिणः एव प्रतिबिम्बः आसीत्। अस्यां दृष्टौ उपनिषदः द्वैतादारभ्य परं परमाद्वैतं न्यस्यति।

No comments: