Sunday, November 23, 2025
अनेकानि उदाहरणानि दातुं शक्यन्ते, किन्तु अस्मिन् उपन्यसे तदर्थं समयो नास्ति।
उपनिषतां काव्यम् अद्भुतम्, तेषां उन्नतभावनाः, तेषां महानि दृष्यचित्राणि—एतानि दर्शयितुं न शक्यते।
किन्तु एकं विशेषं वदामि—उपनिषतां भाषा, तेषां चिन्ता, सर्वं च अत्यन्तं सरलम्, दृढम्, प्रत्यक्षम् च।
ते वाक्यानि शस्त्रस्य धारा इव पतन्ति, मुष्टिप्रहारस्य बलम् इव आगच्छन्ति।
तत्र अर्थे भ्रमः न विद्यते।
न क्लिष्टवाक्यानि, न अतिशयोक्तयः, न च मनसः भ्रमजनकाः लम्बमानाः विश्लेषणाः।
न पतनचिह्नानि, न अतिकलितरूपकानि, न निरर्थकविशेषणसमूहम्।
यदि एतत् मानुष्यं साहित्यं स्यात्, तर्हि तस्य लिखिताः जनाः अद्यापि स्ववीर्यं न नष्टवन्तः स्युः।
बलम्—इति उपनिषदः प्रत्येकपृष्ठात् वदन्ति।
एतदेव मया जीवने प्राप्तम्—“बलं पुरुष, मा दुर्बलो भव।”
“किं दुर्बलताः न सन्ति?”—इति मनुष्यः पृच्छति।
“सन्ति,” इति उपनिषदः, “किन्तु दुर्बलतया दुर्बलताम् किं निवारयेत्?
किं मलिना मलेन शुद्धिः साध्यते?
किं पापं पापेन नश्यति?”
अतः—“हे पुरुष, बलं कुरु, दृढो भव।”
उपनिषत्सु “अभिः”—इति “निर्भयः”—इति शब्दः पुनः पुनः दृश्यते।
अस्य प्रयोगः अन्येषु ग्रन्थेषु नास्ति—न देवस्य विषये, न च मनुष्यस्य विषये।
एतेषां वचनेषु मम मनसि पुरातनदृश्यं प्रादुरभवत्—
सिकन्दरः महान् सम्राट् सिन्धुतीरे तिष्ठन्, वनस्थं कञ्चन संन्यासिनं प्रति भाषते स्म।
सः वृद्धः, कदाचित् नग्नः, शिलायां उपविशन्।
सः सम्राट् सुवर्णेन मानैश्च तं लोभयति—“ग्रीसं आगच्छ”—इति।
सः संन्यासी तु हसति, न गच्छति।
सम्राट् क्रोधेन वदति—“यदि न आगच्छसि, हनिष्यामि त्वाम्।”
तदा सः संन्यासी हास्येन वदति—“त्वया एतादृशं मिथ्यावाक्यं कदापि न उक्तम्।
कः मां हनिष्यति?
अहं आत्मा—अजः, अविनाशी, अनन्तः, सर्वत्र स्थितः।
त्वं मां हन्तुं न शक्नोषि।”
एषा शक्तिः, एषा एव महाशक्तिः।
अहं यावत् उपनिषदः पठामि, तावत् भवतां कृते शोचामि—
यतः तत्र एव महान् व्यवहारोपयोगः अस्ति।
बलं, बलं, अस्माकं बलमेव आवश्यकम्।
अस्मान् दुर्बलान् कर्तुं बहवः सन्ति;
पुराणेषु अपि कथाः पर्याप्ताः।
अस्माकं जातिः सहस्रवर्षपर्यन्तं दुर्बलतां एव पालयति इव दृश्यते।
अतः हे मित्राणि, मम स्वजनाः,
बलं, बलं, पुनः पुनः बलमेव आवश्यकम्।
उपनिषदः हि बलस्य महान् निधिः।
तत्र जगत् सम्पूर्णम् उत्थापयितुं पर्याप्तं बलम् अस्ति।
ते सर्वान् दीनान्, दुर्बलान्, अवनतान् च आह्वयन्ति—
“उत्तिष्ठत! स्वतन्त्राः भवत!” इति।
शारीरकस्वातन्त्र्यम्, मानसिकस्वातन्त्र्यम्, आध्यात्मिकस्वातन्त्र्यम्—
एतानि उपनिषदां मुख्यवाक्यानि।
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment