Sunday, November 23, 2025

द्वितीयं महान् सिद्धान्तं यत् जगत् उपनिषद्भ्यः प्राप्तुं प्रतीक्षते, स एव—विश्वस्य ऐक्यभावः। पुरातनाः भेदरेखाः शीघ्रं नश्यन्ति। विजुली-शक्त्या, यन्त्र-वीर्येण च, पृथिवीभागाः परस्परं संयोज्यन्ते। तस्मात् वयं हिन्दवः न वदामः यत् अस्माकं देशातीताः सर्वे पिशाचा इति। नापि क्रैस्तव-देशीयाः अद्य वदन्ति यत् भारतं केवलं नरभक्षकैः भूतैश्च पूर्णम् इति। यदा वयं विदेशं गच्छामः, तदा तत्रापि तादृशं भ्रातृमानवम् एव पश्यामः— सहायं कर्तुं दृढहस्तम्, “सुभगं भवतु” इति वचः, कदाचित् अस्मात् देशात् अपि श्रेष्ठं सौहार्दम्। यदा ते इह आगच्छन्ति, तदापि तैः एष एव भ्रातृभावः, एष एव स्वागतः, एष एव आशीः लभ्यते। उपनिषदः वदन्ति—सर्वदुःखस्य कारणम् अविद्या। एतत् सर्वासु अवस्थासु—सामाजिकेषु अपि आध्यात्मिकेषु अपि—निरवद्यं सत्यं। अविद्यया वयं परस्परं द्वेषयामः। अविद्यया वयं न जानिमः, न चानुरज्यामहे। यदा ज्ञाताः भवामः, तदा प्रेम स्वतः आगच्छति—आवश्यं आगच्छति—कुतः? एकमेव वयं सर्वे। अतः ऐक्य-भावः अनैच्छिकतया अपि उपपद्यते। राजनीतौ अपि, समाजशास्त्रे अपि, पूर्वं केवलं राष्ट्र-सीमितानि प्रश्नानि अद्य विश्व-समस्याभूतानि। ताः केवलं अन्तर्राष्ट्रीयदृष्ट्या एव समाधानम् इच्छन्ति। अन्तर्राष्ट्रीय-संघटनानि, नियमाः, संस्थाः—एवमादीनि अद्य सर्वत्र श्रूयन्ते। एषः एव ऐक्यम्। विज्ञानमपि प्रतिदिनं विस्तीर्णदृष्टिम् आगच्छति— सर्वं विश्वं एकमेव द्रव्य-समुद्रः, अत्र अहं त्वं सूर्यो च चन्द्रश्च—अल्पतया भिन्न-भिन्न-वर्तुलाः इव। मनसा अपि एक एव चिन्तन-समुद्रः, यत्र वयं सूक्ष्म-तरङ्गाः इव। आत्मा तु न चलति, न बदलते—एकः एव, नित्यः, अखण्डः, समोऽविक्रियः। धर्मस्य आधारः, नीतिशास्त्रस्य मूलम्—इदमपि जगत् इच्छति, तच्च अस्माकं शास्त्रेषु एव अस्ति। --- भारते किं आवश्यकम्? यद्यपि विदेशिनः एतान् सिद्धान्तान् इच्छन्ति, वयं तु तान् विंशतिगुणं अधिकं इच्छामः। यतो हि—उपनिषदां महत्त्वं, ऋषीणाम् महद्वंशं च अस्ति, तथापि अन्यजातिभ्यः उपमानं कृत्वा वदामि— वयं दुर्बलाः, अतीव दुर्बलाः। प्रथमं शारीरिक-दुर्बलता। एवमेव अस्माकं दुःखानां त्रितीयांशः कारणं। आलस्यं, अकर्मण्यता, असंयोजनशीलता, परद्वेषः, मत्सरः— एते सर्वे अस्यैव फलानि। शताब्दीनि यावत् वयं तुच्छविषये वितर्कयामः— ललाटे किंचिद् चिह्नं कियद्भागेन लेखनीयं? कस्य दृष्ट्या भोजनं दूष्यते?—इति! एवं निःसार-विवादेषु अस्मदीयं बुद्धिशक्तिः नष्टा। तत् किम् आश्चर्यम् यदि वयं किञ्चिदपि उन्नतं न करोमः? अहम् उवाच—कस्मात्? उत्तरम्—शारीरिक-दुर्बलता। दुर्बल-बुद्धिः किमपि न शक्नोति। तस्य बोधनं कर्तव्यम्। अतः युवानः बलवन्तः भवितव्याः। धर्मः अनन्तरं आगमिष्यति। बलवन्तो भवत, इति एव मम उपदेशः। फुट्बाल्-क्रीडया अपि भवन्तः स्वर्गस्य समीपं गच्छेयुः, गीतेः अध्ययनात् अपि शीघ्रम्—इति मम साहसयुक्तं वचनम्। बलवद् रक्तम्, दृढ-पार्श्वम् अस्ति चेत्— कृष्णस्य महाशौर्यम् उत्तमं बोधिष्यथ। उपनिषदां तेजः आत्मनो महिमा च तदा एव स्पष्टतया अवभासते। एतानि साहाय्यानि वयं स्वजीवने उपयोजयेम।

No comments: