Sunday, November 23, 2025

द्वितीयो महान् सिद्धान्तः, यस्योपदेशं जगत् उपनिषदः प्रतिक्षते, स एव—विश्वस्यैकात्म्यम्, अखण्ड-सामुदायिकता च। यतः कालान्तरात् भेदरेखाः सर्वाः शनैः शनैर् लीयमाना दृश्यन्ते। विजुली-शक्त्या यन्त्रवीर्येण च पृथिव्या विविधा देशभेदाः परस्परं तदन्योन्य-सम्बन्धं लभन्ते। अतः अद्य न वयं हिन्दवः कुर्वन्ति, देशान्तर-प्रदेशाः दैत्य-पिशाच-निवासभूताः इति दुःबुद्धेः वचनम्। नापि क्रैस्तव-देशीयाः मन्यन्ते भारतं नरभक्षकादिभिः एव आरोपितम् इति। यदा वयं देशान्तं प्रस्थिताः स्याम, तदा तत्रापि तादृश एव सुहृन्मानवः दृश्यते— सहाय्याय दृढो हस्तः, “शिवं भवतु” इति हृदयस्पर्शि-वाक्यम्, अनेकस्मिन् स्थाने तु स्वदेशात् अपि उत्तमा मैत्री, उत्तरा सद्भावनापि लभ्यते। तथैव तेऽपि यदा अस्माकं भूमिम् आगच्छन्ति, तदा एवमेव भ्रातृभावः, समानम् आतिथ्यम्, तादृश एव स्वागतोपचारः प्राप्तः भवति। उपनिषदः पुनः वदन्ति—अविद्यैव सर्व-दुःखानां मूल-कारणम्। एतत् सामाजिक-जीवने, आध्यात्मिक-जीवने वा, सर्वत्र निरवद्यं सत्यं दृश्यते। अविद्यया वयं परस्परं द्वेषयामः, अविद्यया वयं न जानिमः, न चानुरज्यामहे। यदा तु ज्ञाताः समवगतातः भवामः, तदा प्रेम स्वतः एव उदेति। न हि वयं परस्परं पृथग्भूताः—एकमेव वयं सर्वे, तज्जलान् इव तरङ्गाः। एवं विश्वैक्यं स्वयमेव अवतरति। राजनीतौ समाजशास्त्रे च ये प्रश्नाः पूर्वं केवलं राष्ट्रसीमासु बद्धाः आसन्, ते अद्य विश्वव्यापिनः, अतिदुर्लघाः, महान्तः समस्यारूपेण प्रादुरभवन्। ते केवलम् अन्तर्राष्ट्रीयदृष्ट्या एव परिशोध्याः। अत एव अन्तर्राष्ट्रीय-संघटनानि, सङ्घाः, नियमानि च अद्य सर्वत्र घोष्यन्ते। एषः एव जगतः ऐक्यार्थ-प्रवाहः। विज्ञानं तु प्रतिदिनं विस्तीर्णदृष्टिं प्रकाशयति— सर्वं विश्वं एकमेव द्रव्य-घनसमुद्रः; अत्र त्वं, अहम्, सूर्यः, चन्द्रमा, पर्वतानि, एव च— सर्वं केवलं लघु-लघु-चक्रावर्त-रूपं नामरूपमात्रमेव। चिन्तनस्यापि दृष्ट्या— एक एव सर्वतन्त्रो मानसानां तरङ्गसागरः, यत्र वयं कृपया अल्पतरङ्गाः इति ज्ञायाम। आत्मा तु— न चरति, न विक्रियते, न भिद्यते, न च विशेष्यते। स एव नित्यः, अखण्डः, अविकारः, समरसः, परिपूर्णः आत्मानन्दः। धर्मस्य बीजम्, नीतिशास्त्रस्य मूलम्, एतत् अपि विश्वं प्रार्थयते— तत् च अस्माकं शास्त्रेषु एव प्रकाशितम्। --- अथ भारतस्य अपेक्षा यदि एते सिद्धान्ताः पर-देशीयैः अपेक्षिताः, वयं तु तान् विंशतिगुणं प्रार्थयामहे। यतो हि, उपनिषदां महात्म्यम्, ऋषीणां दीर्घ-परम्परा च अस्माकं गर्वहेतुः, तथापि सत्यम् एतत्— वयं अनेकान्यजातीनि प्रति दुर्बलाः, अत्यन्तं दुर्बलाः। प्रथमं—शारीरिक-दुर्बलता, या अस्माकं दुःखानां कमपि भागं न, किंतु त्रितीयांशं निःसंदिग्धं उत्पादयति। आलस्यं, अकर्मण्यता, असंयोजनशीलता, परद्वेषः, मत्सरः— एते सर्वे तस्यैव फलानि। शताब्दीनि यावत् वयं तुच्छ-विवादैः बुद्धिं व्यापादयामः— ललाटे कतमया रेखया तिलकं स्थापनीयम्? कस्य दृष्ट्या भोजनं दूष्यते? इत्यादयः निःसाराः प्रश्नाः ग्रन्थ-परम्परां भूषयन्ति! एतादृशी च बुद्धिशक्तिः किम् महान् कर्म कर्तुं समर्था? कस्मात् एतत्? उत्तरम्—दुर्बलदेहः, दुर्बलचेताः। दुर्बलः मस्तिष्कः न किंचित् साधयितुं समर्थः। तस्माद् बोधनम् आवश्यकम्। अतः युवानः बलवन्तः, स्थिरदेहाः, दृढमानसाः भवितव्याḥ। धर्मस्य अनुशीलनं अनन्तरं सिद्ध्यति। तस्मात् मम उपदेशः— “बलवन्तो भूयात, बलं वहत, शरीरं पोषयत।” फुट्बाल्-क्रीडया अपि भवन्तः स्वर्गस्य समीपं गच्छेयुः, गीता-पाठस्यापि पूर्वं। एतानि शब्दाः साहसयुक्ताः, किन्तु मम प्रेम्णः उद्गारः। यदा रक्तं बलवत् भवति, पार्श्वं दृढं भवति, तदा एव कृष्णस्य शौर्यम् अधिकं ग्राह्यम्। उपनिषदां तेजोऽपि, आत्मनो महिमापि, तदा एव निखिलमनसि प्रकाशते। एवं वयं एतान् महान् सिद्धान्तान् स्वकर्तव्येषु, स्वजीवने, स्वधर्मे च उपयोजयेम।

No comments: